Sanskrit tools

Sanskrit declension


Declension of बीजाक्षर bījākṣara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाक्षरम् bījākṣaram
बीजाक्षरे bījākṣare
बीजाक्षराणि bījākṣarāṇi
Vocative बीजाक्षर bījākṣara
बीजाक्षरे bījākṣare
बीजाक्षराणि bījākṣarāṇi
Accusative बीजाक्षरम् bījākṣaram
बीजाक्षरे bījākṣare
बीजाक्षराणि bījākṣarāṇi
Instrumental बीजाक्षरेण bījākṣareṇa
बीजाक्षराभ्याम् bījākṣarābhyām
बीजाक्षरैः bījākṣaraiḥ
Dative बीजाक्षराय bījākṣarāya
बीजाक्षराभ्याम् bījākṣarābhyām
बीजाक्षरेभ्यः bījākṣarebhyaḥ
Ablative बीजाक्षरात् bījākṣarāt
बीजाक्षराभ्याम् bījākṣarābhyām
बीजाक्षरेभ्यः bījākṣarebhyaḥ
Genitive बीजाक्षरस्य bījākṣarasya
बीजाक्षरयोः bījākṣarayoḥ
बीजाक्षराणाम् bījākṣarāṇām
Locative बीजाक्षरे bījākṣare
बीजाक्षरयोः bījākṣarayoḥ
बीजाक्षरेषु bījākṣareṣu