Sanskrit tools

Sanskrit declension


Declension of बीजाङ्कुरन्याय bījāṅkuranyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाङ्कुरन्यायः bījāṅkuranyāyaḥ
बीजाङ्कुरन्यायौ bījāṅkuranyāyau
बीजाङ्कुरन्यायाः bījāṅkuranyāyāḥ
Vocative बीजाङ्कुरन्याय bījāṅkuranyāya
बीजाङ्कुरन्यायौ bījāṅkuranyāyau
बीजाङ्कुरन्यायाः bījāṅkuranyāyāḥ
Accusative बीजाङ्कुरन्यायम् bījāṅkuranyāyam
बीजाङ्कुरन्यायौ bījāṅkuranyāyau
बीजाङ्कुरन्यायान् bījāṅkuranyāyān
Instrumental बीजाङ्कुरन्यायेन bījāṅkuranyāyena
बीजाङ्कुरन्यायाभ्याम् bījāṅkuranyāyābhyām
बीजाङ्कुरन्यायैः bījāṅkuranyāyaiḥ
Dative बीजाङ्कुरन्यायाय bījāṅkuranyāyāya
बीजाङ्कुरन्यायाभ्याम् bījāṅkuranyāyābhyām
बीजाङ्कुरन्यायेभ्यः bījāṅkuranyāyebhyaḥ
Ablative बीजाङ्कुरन्यायात् bījāṅkuranyāyāt
बीजाङ्कुरन्यायाभ्याम् bījāṅkuranyāyābhyām
बीजाङ्कुरन्यायेभ्यः bījāṅkuranyāyebhyaḥ
Genitive बीजाङ्कुरन्यायस्य bījāṅkuranyāyasya
बीजाङ्कुरन्याययोः bījāṅkuranyāyayoḥ
बीजाङ्कुरन्यायानाम् bījāṅkuranyāyānām
Locative बीजाङ्कुरन्याये bījāṅkuranyāye
बीजाङ्कुरन्याययोः bījāṅkuranyāyayoḥ
बीजाङ्कुरन्यायेषु bījāṅkuranyāyeṣu