| Singular | Dual | Plural |
Nominative |
बीजाङ्कुरन्यायः
bījāṅkuranyāyaḥ
|
बीजाङ्कुरन्यायौ
bījāṅkuranyāyau
|
बीजाङ्कुरन्यायाः
bījāṅkuranyāyāḥ
|
Vocative |
बीजाङ्कुरन्याय
bījāṅkuranyāya
|
बीजाङ्कुरन्यायौ
bījāṅkuranyāyau
|
बीजाङ्कुरन्यायाः
bījāṅkuranyāyāḥ
|
Accusative |
बीजाङ्कुरन्यायम्
bījāṅkuranyāyam
|
बीजाङ्कुरन्यायौ
bījāṅkuranyāyau
|
बीजाङ्कुरन्यायान्
bījāṅkuranyāyān
|
Instrumental |
बीजाङ्कुरन्यायेन
bījāṅkuranyāyena
|
बीजाङ्कुरन्यायाभ्याम्
bījāṅkuranyāyābhyām
|
बीजाङ्कुरन्यायैः
bījāṅkuranyāyaiḥ
|
Dative |
बीजाङ्कुरन्यायाय
bījāṅkuranyāyāya
|
बीजाङ्कुरन्यायाभ्याम्
bījāṅkuranyāyābhyām
|
बीजाङ्कुरन्यायेभ्यः
bījāṅkuranyāyebhyaḥ
|
Ablative |
बीजाङ्कुरन्यायात्
bījāṅkuranyāyāt
|
बीजाङ्कुरन्यायाभ्याम्
bījāṅkuranyāyābhyām
|
बीजाङ्कुरन्यायेभ्यः
bījāṅkuranyāyebhyaḥ
|
Genitive |
बीजाङ्कुरन्यायस्य
bījāṅkuranyāyasya
|
बीजाङ्कुरन्याययोः
bījāṅkuranyāyayoḥ
|
बीजाङ्कुरन्यायानाम्
bījāṅkuranyāyānām
|
Locative |
बीजाङ्कुरन्याये
bījāṅkuranyāye
|
बीजाङ्कुरन्याययोः
bījāṅkuranyāyayoḥ
|
बीजाङ्कुरन्यायेषु
bījāṅkuranyāyeṣu
|