| Singular | Dual | Plural |
Nominative |
बीजार्थम्
bījārtham
|
बीजार्थे
bījārthe
|
बीजार्थानि
bījārthāni
|
Vocative |
बीजार्थ
bījārtha
|
बीजार्थे
bījārthe
|
बीजार्थानि
bījārthāni
|
Accusative |
बीजार्थम्
bījārtham
|
बीजार्थे
bījārthe
|
बीजार्थानि
bījārthāni
|
Instrumental |
बीजार्थेन
bījārthena
|
बीजार्थाभ्याम्
bījārthābhyām
|
बीजार्थैः
bījārthaiḥ
|
Dative |
बीजार्थाय
bījārthāya
|
बीजार्थाभ्याम्
bījārthābhyām
|
बीजार्थेभ्यः
bījārthebhyaḥ
|
Ablative |
बीजार्थात्
bījārthāt
|
बीजार्थाभ्याम्
bījārthābhyām
|
बीजार्थेभ्यः
bījārthebhyaḥ
|
Genitive |
बीजार्थस्य
bījārthasya
|
बीजार्थयोः
bījārthayoḥ
|
बीजार्थानाम्
bījārthānām
|
Locative |
बीजार्थे
bījārthe
|
बीजार्थयोः
bījārthayoḥ
|
बीजार्थेषु
bījārtheṣu
|