Sanskrit tools

Sanskrit declension


Declension of बीजाश्व bījāśva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाश्वः bījāśvaḥ
बीजाश्वौ bījāśvau
बीजाश्वाः bījāśvāḥ
Vocative बीजाश्व bījāśva
बीजाश्वौ bījāśvau
बीजाश्वाः bījāśvāḥ
Accusative बीजाश्वम् bījāśvam
बीजाश्वौ bījāśvau
बीजाश्वान् bījāśvān
Instrumental बीजाश्वेन bījāśvena
बीजाश्वाभ्याम् bījāśvābhyām
बीजाश्वैः bījāśvaiḥ
Dative बीजाश्वाय bījāśvāya
बीजाश्वाभ्याम् bījāśvābhyām
बीजाश्वेभ्यः bījāśvebhyaḥ
Ablative बीजाश्वात् bījāśvāt
बीजाश्वाभ्याम् bījāśvābhyām
बीजाश्वेभ्यः bījāśvebhyaḥ
Genitive बीजाश्वस्य bījāśvasya
बीजाश्वयोः bījāśvayoḥ
बीजाश्वानाम् bījāśvānām
Locative बीजाश्वे bījāśve
बीजाश्वयोः bījāśvayoḥ
बीजाश्वेषु bījāśveṣu