Singular | Dual | Plural | |
Nominative |
बीजाश्वः
bījāśvaḥ |
बीजाश्वौ
bījāśvau |
बीजाश्वाः
bījāśvāḥ |
Vocative |
बीजाश्व
bījāśva |
बीजाश्वौ
bījāśvau |
बीजाश्वाः
bījāśvāḥ |
Accusative |
बीजाश्वम्
bījāśvam |
बीजाश्वौ
bījāśvau |
बीजाश्वान्
bījāśvān |
Instrumental |
बीजाश्वेन
bījāśvena |
बीजाश्वाभ्याम्
bījāśvābhyām |
बीजाश्वैः
bījāśvaiḥ |
Dative |
बीजाश्वाय
bījāśvāya |
बीजाश्वाभ्याम्
bījāśvābhyām |
बीजाश्वेभ्यः
bījāśvebhyaḥ |
Ablative |
बीजाश्वात्
bījāśvāt |
बीजाश्वाभ्याम्
bījāśvābhyām |
बीजाश्वेभ्यः
bījāśvebhyaḥ |
Genitive |
बीजाश्वस्य
bījāśvasya |
बीजाश्वयोः
bījāśvayoḥ |
बीजाश्वानाम्
bījāśvānām |
Locative |
बीजाश्वे
bījāśve |
बीजाश्वयोः
bījāśvayoḥ |
बीजाश्वेषु
bījāśveṣu |