Singular | Dual | Plural | |
Nominative |
बीजाकरः
bījākaraḥ |
बीजाकरौ
bījākarau |
बीजाकराः
bījākarāḥ |
Vocative |
बीजाकर
bījākara |
बीजाकरौ
bījākarau |
बीजाकराः
bījākarāḥ |
Accusative |
बीजाकरम्
bījākaram |
बीजाकरौ
bījākarau |
बीजाकरान्
bījākarān |
Instrumental |
बीजाकरेण
bījākareṇa |
बीजाकराभ्याम्
bījākarābhyām |
बीजाकरैः
bījākaraiḥ |
Dative |
बीजाकराय
bījākarāya |
बीजाकराभ्याम्
bījākarābhyām |
बीजाकरेभ्यः
bījākarebhyaḥ |
Ablative |
बीजाकरात्
bījākarāt |
बीजाकराभ्याम्
bījākarābhyām |
बीजाकरेभ्यः
bījākarebhyaḥ |
Genitive |
बीजाकरस्य
bījākarasya |
बीजाकरयोः
bījākarayoḥ |
बीजाकराणाम्
bījākarāṇām |
Locative |
बीजाकरे
bījākare |
बीजाकरयोः
bījākarayoḥ |
बीजाकरेषु
bījākareṣu |