Sanskrit tools

Sanskrit declension


Declension of बीजाकृता bījākṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाकृता bījākṛtā
बीजाकृते bījākṛte
बीजाकृताः bījākṛtāḥ
Vocative बीजाकृते bījākṛte
बीजाकृते bījākṛte
बीजाकृताः bījākṛtāḥ
Accusative बीजाकृताम् bījākṛtām
बीजाकृते bījākṛte
बीजाकृताः bījākṛtāḥ
Instrumental बीजाकृतया bījākṛtayā
बीजाकृताभ्याम् bījākṛtābhyām
बीजाकृताभिः bījākṛtābhiḥ
Dative बीजाकृतायै bījākṛtāyai
बीजाकृताभ्याम् bījākṛtābhyām
बीजाकृताभ्यः bījākṛtābhyaḥ
Ablative बीजाकृतायाः bījākṛtāyāḥ
बीजाकृताभ्याम् bījākṛtābhyām
बीजाकृताभ्यः bījākṛtābhyaḥ
Genitive बीजाकृतायाः bījākṛtāyāḥ
बीजाकृतयोः bījākṛtayoḥ
बीजाकृतानाम् bījākṛtānām
Locative बीजाकृतायाम् bījākṛtāyām
बीजाकृतयोः bījākṛtayoḥ
बीजाकृतासु bījākṛtāsu