Sanskrit tools

Sanskrit declension


Declension of बीजाकृत bījākṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाकृतम् bījākṛtam
बीजाकृते bījākṛte
बीजाकृतानि bījākṛtāni
Vocative बीजाकृत bījākṛta
बीजाकृते bījākṛte
बीजाकृतानि bījākṛtāni
Accusative बीजाकृतम् bījākṛtam
बीजाकृते bījākṛte
बीजाकृतानि bījākṛtāni
Instrumental बीजाकृतेन bījākṛtena
बीजाकृताभ्याम् bījākṛtābhyām
बीजाकृतैः bījākṛtaiḥ
Dative बीजाकृताय bījākṛtāya
बीजाकृताभ्याम् bījākṛtābhyām
बीजाकृतेभ्यः bījākṛtebhyaḥ
Ablative बीजाकृतात् bījākṛtāt
बीजाकृताभ्याम् bījākṛtābhyām
बीजाकृतेभ्यः bījākṛtebhyaḥ
Genitive बीजाकृतस्य bījākṛtasya
बीजाकृतयोः bījākṛtayoḥ
बीजाकृतानाम् bījākṛtānām
Locative बीजाकृते bījākṛte
बीजाकृतयोः bījākṛtayoḥ
बीजाकृतेषु bījākṛteṣu