Sanskrit tools

Sanskrit declension


Declension of बीजित bījita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजितः bījitaḥ
बीजितौ bījitau
बीजिताः bījitāḥ
Vocative बीजित bījita
बीजितौ bījitau
बीजिताः bījitāḥ
Accusative बीजितम् bījitam
बीजितौ bījitau
बीजितान् bījitān
Instrumental बीजितेन bījitena
बीजिताभ्याम् bījitābhyām
बीजितैः bījitaiḥ
Dative बीजिताय bījitāya
बीजिताभ्याम् bījitābhyām
बीजितेभ्यः bījitebhyaḥ
Ablative बीजितात् bījitāt
बीजिताभ्याम् bījitābhyām
बीजितेभ्यः bījitebhyaḥ
Genitive बीजितस्य bījitasya
बीजितयोः bījitayoḥ
बीजितानाम् bījitānām
Locative बीजिते bījite
बीजितयोः bījitayoḥ
बीजितेषु bījiteṣu