Sanskrit tools

Sanskrit declension


Declension of बीजित bījita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजितम् bījitam
बीजिते bījite
बीजितानि bījitāni
Vocative बीजित bījita
बीजिते bījite
बीजितानि bījitāni
Accusative बीजितम् bījitam
बीजिते bījite
बीजितानि bījitāni
Instrumental बीजितेन bījitena
बीजिताभ्याम् bījitābhyām
बीजितैः bījitaiḥ
Dative बीजिताय bījitāya
बीजिताभ्याम् bījitābhyām
बीजितेभ्यः bījitebhyaḥ
Ablative बीजितात् bījitāt
बीजिताभ्याम् bījitābhyām
बीजितेभ्यः bījitebhyaḥ
Genitive बीजितस्य bījitasya
बीजितयोः bījitayoḥ
बीजितानाम् bījitānām
Locative बीजिते bījite
बीजितयोः bījitayoḥ
बीजितेषु bījiteṣu