| Singular | Dual | Plural |
Nominative |
बुद्धिपूर्वकः
buddhipūrvakaḥ
|
बुद्धिपूर्वकौ
buddhipūrvakau
|
बुद्धिपूर्वकाः
buddhipūrvakāḥ
|
Vocative |
बुद्धिपूर्वक
buddhipūrvaka
|
बुद्धिपूर्वकौ
buddhipūrvakau
|
बुद्धिपूर्वकाः
buddhipūrvakāḥ
|
Accusative |
बुद्धिपूर्वकम्
buddhipūrvakam
|
बुद्धिपूर्वकौ
buddhipūrvakau
|
बुद्धिपूर्वकान्
buddhipūrvakān
|
Instrumental |
बुद्धिपूर्वकेण
buddhipūrvakeṇa
|
बुद्धिपूर्वकाभ्याम्
buddhipūrvakābhyām
|
बुद्धिपूर्वकैः
buddhipūrvakaiḥ
|
Dative |
बुद्धिपूर्वकाय
buddhipūrvakāya
|
बुद्धिपूर्वकाभ्याम्
buddhipūrvakābhyām
|
बुद्धिपूर्वकेभ्यः
buddhipūrvakebhyaḥ
|
Ablative |
बुद्धिपूर्वकात्
buddhipūrvakāt
|
बुद्धिपूर्वकाभ्याम्
buddhipūrvakābhyām
|
बुद्धिपूर्वकेभ्यः
buddhipūrvakebhyaḥ
|
Genitive |
बुद्धिपूर्वकस्य
buddhipūrvakasya
|
बुद्धिपूर्वकयोः
buddhipūrvakayoḥ
|
बुद्धिपूर्वकाणाम्
buddhipūrvakāṇām
|
Locative |
बुद्धिपूर्वके
buddhipūrvake
|
बुद्धिपूर्वकयोः
buddhipūrvakayoḥ
|
बुद्धिपूर्वकेषु
buddhipūrvakeṣu
|