Sanskrit tools

Sanskrit declension


Declension of बुद्धिपूर्वक buddhipūrvaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिपूर्वकः buddhipūrvakaḥ
बुद्धिपूर्वकौ buddhipūrvakau
बुद्धिपूर्वकाः buddhipūrvakāḥ
Vocative बुद्धिपूर्वक buddhipūrvaka
बुद्धिपूर्वकौ buddhipūrvakau
बुद्धिपूर्वकाः buddhipūrvakāḥ
Accusative बुद्धिपूर्वकम् buddhipūrvakam
बुद्धिपूर्वकौ buddhipūrvakau
बुद्धिपूर्वकान् buddhipūrvakān
Instrumental बुद्धिपूर्वकेण buddhipūrvakeṇa
बुद्धिपूर्वकाभ्याम् buddhipūrvakābhyām
बुद्धिपूर्वकैः buddhipūrvakaiḥ
Dative बुद्धिपूर्वकाय buddhipūrvakāya
बुद्धिपूर्वकाभ्याम् buddhipūrvakābhyām
बुद्धिपूर्वकेभ्यः buddhipūrvakebhyaḥ
Ablative बुद्धिपूर्वकात् buddhipūrvakāt
बुद्धिपूर्वकाभ्याम् buddhipūrvakābhyām
बुद्धिपूर्वकेभ्यः buddhipūrvakebhyaḥ
Genitive बुद्धिपूर्वकस्य buddhipūrvakasya
बुद्धिपूर्वकयोः buddhipūrvakayoḥ
बुद्धिपूर्वकाणाम् buddhipūrvakāṇām
Locative बुद्धिपूर्वके buddhipūrvake
बुद्धिपूर्वकयोः buddhipūrvakayoḥ
बुद्धिपूर्वकेषु buddhipūrvakeṣu