Sanskrit tools

Sanskrit declension


Declension of बुद्धिप्रदीप buddhipradīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिप्रदीपः buddhipradīpaḥ
बुद्धिप्रदीपौ buddhipradīpau
बुद्धिप्रदीपाः buddhipradīpāḥ
Vocative बुद्धिप्रदीप buddhipradīpa
बुद्धिप्रदीपौ buddhipradīpau
बुद्धिप्रदीपाः buddhipradīpāḥ
Accusative बुद्धिप्रदीपम् buddhipradīpam
बुद्धिप्रदीपौ buddhipradīpau
बुद्धिप्रदीपान् buddhipradīpān
Instrumental बुद्धिप्रदीपेन buddhipradīpena
बुद्धिप्रदीपाभ्याम् buddhipradīpābhyām
बुद्धिप्रदीपैः buddhipradīpaiḥ
Dative बुद्धिप्रदीपाय buddhipradīpāya
बुद्धिप्रदीपाभ्याम् buddhipradīpābhyām
बुद्धिप्रदीपेभ्यः buddhipradīpebhyaḥ
Ablative बुद्धिप्रदीपात् buddhipradīpāt
बुद्धिप्रदीपाभ्याम् buddhipradīpābhyām
बुद्धिप्रदीपेभ्यः buddhipradīpebhyaḥ
Genitive बुद्धिप्रदीपस्य buddhipradīpasya
बुद्धिप्रदीपयोः buddhipradīpayoḥ
बुद्धिप्रदीपानाम् buddhipradīpānām
Locative बुद्धिप्रदीपे buddhipradīpe
बुद्धिप्रदीपयोः buddhipradīpayoḥ
बुद्धिप्रदीपेषु buddhipradīpeṣu