Sanskrit tools

Sanskrit declension


Declension of बुद्धिप्रभ buddhiprabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिप्रभः buddhiprabhaḥ
बुद्धिप्रभौ buddhiprabhau
बुद्धिप्रभाः buddhiprabhāḥ
Vocative बुद्धिप्रभ buddhiprabha
बुद्धिप्रभौ buddhiprabhau
बुद्धिप्रभाः buddhiprabhāḥ
Accusative बुद्धिप्रभम् buddhiprabham
बुद्धिप्रभौ buddhiprabhau
बुद्धिप्रभान् buddhiprabhān
Instrumental बुद्धिप्रभेण buddhiprabheṇa
बुद्धिप्रभाभ्याम् buddhiprabhābhyām
बुद्धिप्रभैः buddhiprabhaiḥ
Dative बुद्धिप्रभाय buddhiprabhāya
बुद्धिप्रभाभ्याम् buddhiprabhābhyām
बुद्धिप्रभेभ्यः buddhiprabhebhyaḥ
Ablative बुद्धिप्रभात् buddhiprabhāt
बुद्धिप्रभाभ्याम् buddhiprabhābhyām
बुद्धिप्रभेभ्यः buddhiprabhebhyaḥ
Genitive बुद्धिप्रभस्य buddhiprabhasya
बुद्धिप्रभयोः buddhiprabhayoḥ
बुद्धिप्रभाणाम् buddhiprabhāṇām
Locative बुद्धिप्रभे buddhiprabhe
बुद्धिप्रभयोः buddhiprabhayoḥ
बुद्धिप्रभेषु buddhiprabheṣu