| Singular | Dual | Plural |
Nominative |
बुद्धिप्रभः
buddhiprabhaḥ
|
बुद्धिप्रभौ
buddhiprabhau
|
बुद्धिप्रभाः
buddhiprabhāḥ
|
Vocative |
बुद्धिप्रभ
buddhiprabha
|
बुद्धिप्रभौ
buddhiprabhau
|
बुद्धिप्रभाः
buddhiprabhāḥ
|
Accusative |
बुद्धिप्रभम्
buddhiprabham
|
बुद्धिप्रभौ
buddhiprabhau
|
बुद्धिप्रभान्
buddhiprabhān
|
Instrumental |
बुद्धिप्रभेण
buddhiprabheṇa
|
बुद्धिप्रभाभ्याम्
buddhiprabhābhyām
|
बुद्धिप्रभैः
buddhiprabhaiḥ
|
Dative |
बुद्धिप्रभाय
buddhiprabhāya
|
बुद्धिप्रभाभ्याम्
buddhiprabhābhyām
|
बुद्धिप्रभेभ्यः
buddhiprabhebhyaḥ
|
Ablative |
बुद्धिप्रभात्
buddhiprabhāt
|
बुद्धिप्रभाभ्याम्
buddhiprabhābhyām
|
बुद्धिप्रभेभ्यः
buddhiprabhebhyaḥ
|
Genitive |
बुद्धिप्रभस्य
buddhiprabhasya
|
बुद्धिप्रभयोः
buddhiprabhayoḥ
|
बुद्धिप्रभाणाम्
buddhiprabhāṇām
|
Locative |
बुद्धिप्रभे
buddhiprabhe
|
बुद्धिप्रभयोः
buddhiprabhayoḥ
|
बुद्धिप्रभेषु
buddhiprabheṣu
|