Sanskrit tools

Sanskrit declension


Declension of बुद्धिभृत् buddhibhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative बुद्धिभृत् buddhibhṛt
बुद्धिभृतौ buddhibhṛtau
बुद्धिभृतः buddhibhṛtaḥ
Vocative बुद्धिभृत् buddhibhṛt
बुद्धिभृतौ buddhibhṛtau
बुद्धिभृतः buddhibhṛtaḥ
Accusative बुद्धिभृतम् buddhibhṛtam
बुद्धिभृतौ buddhibhṛtau
बुद्धिभृतः buddhibhṛtaḥ
Instrumental बुद्धिभृता buddhibhṛtā
बुद्धिभृद्भ्याम् buddhibhṛdbhyām
बुद्धिभृद्भिः buddhibhṛdbhiḥ
Dative बुद्धिभृते buddhibhṛte
बुद्धिभृद्भ्याम् buddhibhṛdbhyām
बुद्धिभृद्भ्यः buddhibhṛdbhyaḥ
Ablative बुद्धिभृतः buddhibhṛtaḥ
बुद्धिभृद्भ्याम् buddhibhṛdbhyām
बुद्धिभृद्भ्यः buddhibhṛdbhyaḥ
Genitive बुद्धिभृतः buddhibhṛtaḥ
बुद्धिभृतोः buddhibhṛtoḥ
बुद्धिभृताम् buddhibhṛtām
Locative बुद्धिभृति buddhibhṛti
बुद्धिभृतोः buddhibhṛtoḥ
बुद्धिभृत्सु buddhibhṛtsu