Sanskrit tools

Sanskrit declension


Declension of बुद्धिमत्तरा buddhimattarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिमत्तरा buddhimattarā
बुद्धिमत्तरे buddhimattare
बुद्धिमत्तराः buddhimattarāḥ
Vocative बुद्धिमत्तरे buddhimattare
बुद्धिमत्तरे buddhimattare
बुद्धिमत्तराः buddhimattarāḥ
Accusative बुद्धिमत्तराम् buddhimattarām
बुद्धिमत्तरे buddhimattare
बुद्धिमत्तराः buddhimattarāḥ
Instrumental बुद्धिमत्तरया buddhimattarayā
बुद्धिमत्तराभ्याम् buddhimattarābhyām
बुद्धिमत्तराभिः buddhimattarābhiḥ
Dative बुद्धिमत्तरायै buddhimattarāyai
बुद्धिमत्तराभ्याम् buddhimattarābhyām
बुद्धिमत्तराभ्यः buddhimattarābhyaḥ
Ablative बुद्धिमत्तरायाः buddhimattarāyāḥ
बुद्धिमत्तराभ्याम् buddhimattarābhyām
बुद्धिमत्तराभ्यः buddhimattarābhyaḥ
Genitive बुद्धिमत्तरायाः buddhimattarāyāḥ
बुद्धिमत्तरयोः buddhimattarayoḥ
बुद्धिमत्तराणाम् buddhimattarāṇām
Locative बुद्धिमत्तरायाम् buddhimattarāyām
बुद्धिमत्तरयोः buddhimattarayoḥ
बुद्धिमत्तरासु buddhimattarāsu