| Singular | Dual | Plural |
Nominative |
बुद्धिमत्तरा
buddhimattarā
|
बुद्धिमत्तरे
buddhimattare
|
बुद्धिमत्तराः
buddhimattarāḥ
|
Vocative |
बुद्धिमत्तरे
buddhimattare
|
बुद्धिमत्तरे
buddhimattare
|
बुद्धिमत्तराः
buddhimattarāḥ
|
Accusative |
बुद्धिमत्तराम्
buddhimattarām
|
बुद्धिमत्तरे
buddhimattare
|
बुद्धिमत्तराः
buddhimattarāḥ
|
Instrumental |
बुद्धिमत्तरया
buddhimattarayā
|
बुद्धिमत्तराभ्याम्
buddhimattarābhyām
|
बुद्धिमत्तराभिः
buddhimattarābhiḥ
|
Dative |
बुद्धिमत्तरायै
buddhimattarāyai
|
बुद्धिमत्तराभ्याम्
buddhimattarābhyām
|
बुद्धिमत्तराभ्यः
buddhimattarābhyaḥ
|
Ablative |
बुद्धिमत्तरायाः
buddhimattarāyāḥ
|
बुद्धिमत्तराभ्याम्
buddhimattarābhyām
|
बुद्धिमत्तराभ्यः
buddhimattarābhyaḥ
|
Genitive |
बुद्धिमत्तरायाः
buddhimattarāyāḥ
|
बुद्धिमत्तरयोः
buddhimattarayoḥ
|
बुद्धिमत्तराणाम्
buddhimattarāṇām
|
Locative |
बुद्धिमत्तरायाम्
buddhimattarāyām
|
बुद्धिमत्तरयोः
buddhimattarayoḥ
|
बुद्धिमत्तरासु
buddhimattarāsu
|