Sanskrit tools

Sanskrit declension


Declension of बुद्धिमत्तर buddhimattara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिमत्तरम् buddhimattaram
बुद्धिमत्तरे buddhimattare
बुद्धिमत्तराणि buddhimattarāṇi
Vocative बुद्धिमत्तर buddhimattara
बुद्धिमत्तरे buddhimattare
बुद्धिमत्तराणि buddhimattarāṇi
Accusative बुद्धिमत्तरम् buddhimattaram
बुद्धिमत्तरे buddhimattare
बुद्धिमत्तराणि buddhimattarāṇi
Instrumental बुद्धिमत्तरेण buddhimattareṇa
बुद्धिमत्तराभ्याम् buddhimattarābhyām
बुद्धिमत्तरैः buddhimattaraiḥ
Dative बुद्धिमत्तराय buddhimattarāya
बुद्धिमत्तराभ्याम् buddhimattarābhyām
बुद्धिमत्तरेभ्यः buddhimattarebhyaḥ
Ablative बुद्धिमत्तरात् buddhimattarāt
बुद्धिमत्तराभ्याम् buddhimattarābhyām
बुद्धिमत्तरेभ्यः buddhimattarebhyaḥ
Genitive बुद्धिमत्तरस्य buddhimattarasya
बुद्धिमत्तरयोः buddhimattarayoḥ
बुद्धिमत्तराणाम् buddhimattarāṇām
Locative बुद्धिमत्तरे buddhimattare
बुद्धिमत्तरयोः buddhimattarayoḥ
बुद्धिमत्तरेषु buddhimattareṣu