Sanskrit tools

Sanskrit declension


Declension of बुद्धिमत्ता buddhimattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिमत्ता buddhimattā
बुद्धिमत्ते buddhimatte
बुद्धिमत्ताः buddhimattāḥ
Vocative बुद्धिमत्ते buddhimatte
बुद्धिमत्ते buddhimatte
बुद्धिमत्ताः buddhimattāḥ
Accusative बुद्धिमत्ताम् buddhimattām
बुद्धिमत्ते buddhimatte
बुद्धिमत्ताः buddhimattāḥ
Instrumental बुद्धिमत्तया buddhimattayā
बुद्धिमत्ताभ्याम् buddhimattābhyām
बुद्धिमत्ताभिः buddhimattābhiḥ
Dative बुद्धिमत्तायै buddhimattāyai
बुद्धिमत्ताभ्याम् buddhimattābhyām
बुद्धिमत्ताभ्यः buddhimattābhyaḥ
Ablative बुद्धिमत्तायाः buddhimattāyāḥ
बुद्धिमत्ताभ्याम् buddhimattābhyām
बुद्धिमत्ताभ्यः buddhimattābhyaḥ
Genitive बुद्धिमत्तायाः buddhimattāyāḥ
बुद्धिमत्तयोः buddhimattayoḥ
बुद्धिमत्तानाम् buddhimattānām
Locative बुद्धिमत्तायाम् buddhimattāyām
बुद्धिमत्तयोः buddhimattayoḥ
बुद्धिमत्तासु buddhimattāsu