Sanskrit tools

Sanskrit declension


Declension of बुद्धिमत्त्व buddhimattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिमत्त्वम् buddhimattvam
बुद्धिमत्त्वे buddhimattve
बुद्धिमत्त्वानि buddhimattvāni
Vocative बुद्धिमत्त्व buddhimattva
बुद्धिमत्त्वे buddhimattve
बुद्धिमत्त्वानि buddhimattvāni
Accusative बुद्धिमत्त्वम् buddhimattvam
बुद्धिमत्त्वे buddhimattve
बुद्धिमत्त्वानि buddhimattvāni
Instrumental बुद्धिमत्त्वेन buddhimattvena
बुद्धिमत्त्वाभ्याम् buddhimattvābhyām
बुद्धिमत्त्वैः buddhimattvaiḥ
Dative बुद्धिमत्त्वाय buddhimattvāya
बुद्धिमत्त्वाभ्याम् buddhimattvābhyām
बुद्धिमत्त्वेभ्यः buddhimattvebhyaḥ
Ablative बुद्धिमत्त्वात् buddhimattvāt
बुद्धिमत्त्वाभ्याम् buddhimattvābhyām
बुद्धिमत्त्वेभ्यः buddhimattvebhyaḥ
Genitive बुद्धिमत्त्वस्य buddhimattvasya
बुद्धिमत्त्वयोः buddhimattvayoḥ
बुद्धिमत्त्वानाम् buddhimattvānām
Locative बुद्धिमत्त्वे buddhimattve
बुद्धिमत्त्वयोः buddhimattvayoḥ
बुद्धिमत्त्वेषु buddhimattveṣu