Sanskrit tools

Sanskrit declension


Declension of बुद्धियुक्त buddhiyukta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धियुक्तः buddhiyuktaḥ
बुद्धियुक्तौ buddhiyuktau
बुद्धियुक्ताः buddhiyuktāḥ
Vocative बुद्धियुक्त buddhiyukta
बुद्धियुक्तौ buddhiyuktau
बुद्धियुक्ताः buddhiyuktāḥ
Accusative बुद्धियुक्तम् buddhiyuktam
बुद्धियुक्तौ buddhiyuktau
बुद्धियुक्तान् buddhiyuktān
Instrumental बुद्धियुक्तेन buddhiyuktena
बुद्धियुक्ताभ्याम् buddhiyuktābhyām
बुद्धियुक्तैः buddhiyuktaiḥ
Dative बुद्धियुक्ताय buddhiyuktāya
बुद्धियुक्ताभ्याम् buddhiyuktābhyām
बुद्धियुक्तेभ्यः buddhiyuktebhyaḥ
Ablative बुद्धियुक्तात् buddhiyuktāt
बुद्धियुक्ताभ्याम् buddhiyuktābhyām
बुद्धियुक्तेभ्यः buddhiyuktebhyaḥ
Genitive बुद्धियुक्तस्य buddhiyuktasya
बुद्धियुक्तयोः buddhiyuktayoḥ
बुद्धियुक्तानाम् buddhiyuktānām
Locative बुद्धियुक्ते buddhiyukte
बुद्धियुक्तयोः buddhiyuktayoḥ
बुद्धियुक्तेषु buddhiyukteṣu