Sanskrit tools

Sanskrit declension


Declension of बुद्धियुक्ता buddhiyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धियुक्ता buddhiyuktā
बुद्धियुक्ते buddhiyukte
बुद्धियुक्ताः buddhiyuktāḥ
Vocative बुद्धियुक्ते buddhiyukte
बुद्धियुक्ते buddhiyukte
बुद्धियुक्ताः buddhiyuktāḥ
Accusative बुद्धियुक्ताम् buddhiyuktām
बुद्धियुक्ते buddhiyukte
बुद्धियुक्ताः buddhiyuktāḥ
Instrumental बुद्धियुक्तया buddhiyuktayā
बुद्धियुक्ताभ्याम् buddhiyuktābhyām
बुद्धियुक्ताभिः buddhiyuktābhiḥ
Dative बुद्धियुक्तायै buddhiyuktāyai
बुद्धियुक्ताभ्याम् buddhiyuktābhyām
बुद्धियुक्ताभ्यः buddhiyuktābhyaḥ
Ablative बुद्धियुक्तायाः buddhiyuktāyāḥ
बुद्धियुक्ताभ्याम् buddhiyuktābhyām
बुद्धियुक्ताभ्यः buddhiyuktābhyaḥ
Genitive बुद्धियुक्तायाः buddhiyuktāyāḥ
बुद्धियुक्तयोः buddhiyuktayoḥ
बुद्धियुक्तानाम् buddhiyuktānām
Locative बुद्धियुक्तायाम् buddhiyuktāyām
बुद्धियुक्तयोः buddhiyuktayoḥ
बुद्धियुक्तासु buddhiyuktāsu