Sanskrit tools

Sanskrit declension


Declension of बुद्धिलक्षण buddhilakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिलक्षणम् buddhilakṣaṇam
बुद्धिलक्षणे buddhilakṣaṇe
बुद्धिलक्षणानि buddhilakṣaṇāni
Vocative बुद्धिलक्षण buddhilakṣaṇa
बुद्धिलक्षणे buddhilakṣaṇe
बुद्धिलक्षणानि buddhilakṣaṇāni
Accusative बुद्धिलक्षणम् buddhilakṣaṇam
बुद्धिलक्षणे buddhilakṣaṇe
बुद्धिलक्षणानि buddhilakṣaṇāni
Instrumental बुद्धिलक्षणेन buddhilakṣaṇena
बुद्धिलक्षणाभ्याम् buddhilakṣaṇābhyām
बुद्धिलक्षणैः buddhilakṣaṇaiḥ
Dative बुद्धिलक्षणाय buddhilakṣaṇāya
बुद्धिलक्षणाभ्याम् buddhilakṣaṇābhyām
बुद्धिलक्षणेभ्यः buddhilakṣaṇebhyaḥ
Ablative बुद्धिलक्षणात् buddhilakṣaṇāt
बुद्धिलक्षणाभ्याम् buddhilakṣaṇābhyām
बुद्धिलक्षणेभ्यः buddhilakṣaṇebhyaḥ
Genitive बुद्धिलक्षणस्य buddhilakṣaṇasya
बुद्धिलक्षणयोः buddhilakṣaṇayoḥ
बुद्धिलक्षणानाम् buddhilakṣaṇānām
Locative बुद्धिलक्षणे buddhilakṣaṇe
बुद्धिलक्षणयोः buddhilakṣaṇayoḥ
बुद्धिलक्षणेषु buddhilakṣaṇeṣu