Sanskrit tools

Sanskrit declension


Declension of बुद्धिलाघव buddhilāghava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिलाघवम् buddhilāghavam
बुद्धिलाघवे buddhilāghave
बुद्धिलाघवानि buddhilāghavāni
Vocative बुद्धिलाघव buddhilāghava
बुद्धिलाघवे buddhilāghave
बुद्धिलाघवानि buddhilāghavāni
Accusative बुद्धिलाघवम् buddhilāghavam
बुद्धिलाघवे buddhilāghave
बुद्धिलाघवानि buddhilāghavāni
Instrumental बुद्धिलाघवेन buddhilāghavena
बुद्धिलाघवाभ्याम् buddhilāghavābhyām
बुद्धिलाघवैः buddhilāghavaiḥ
Dative बुद्धिलाघवाय buddhilāghavāya
बुद्धिलाघवाभ्याम् buddhilāghavābhyām
बुद्धिलाघवेभ्यः buddhilāghavebhyaḥ
Ablative बुद्धिलाघवात् buddhilāghavāt
बुद्धिलाघवाभ्याम् buddhilāghavābhyām
बुद्धिलाघवेभ्यः buddhilāghavebhyaḥ
Genitive बुद्धिलाघवस्य buddhilāghavasya
बुद्धिलाघवयोः buddhilāghavayoḥ
बुद्धिलाघवानाम् buddhilāghavānām
Locative बुद्धिलाघवे buddhilāghave
बुद्धिलाघवयोः buddhilāghavayoḥ
बुद्धिलाघवेषु buddhilāghaveṣu