| Singular | Dual | Plural |
Nominative |
बुद्धिलाघवम्
buddhilāghavam
|
बुद्धिलाघवे
buddhilāghave
|
बुद्धिलाघवानि
buddhilāghavāni
|
Vocative |
बुद्धिलाघव
buddhilāghava
|
बुद्धिलाघवे
buddhilāghave
|
बुद्धिलाघवानि
buddhilāghavāni
|
Accusative |
बुद्धिलाघवम्
buddhilāghavam
|
बुद्धिलाघवे
buddhilāghave
|
बुद्धिलाघवानि
buddhilāghavāni
|
Instrumental |
बुद्धिलाघवेन
buddhilāghavena
|
बुद्धिलाघवाभ्याम्
buddhilāghavābhyām
|
बुद्धिलाघवैः
buddhilāghavaiḥ
|
Dative |
बुद्धिलाघवाय
buddhilāghavāya
|
बुद्धिलाघवाभ्याम्
buddhilāghavābhyām
|
बुद्धिलाघवेभ्यः
buddhilāghavebhyaḥ
|
Ablative |
बुद्धिलाघवात्
buddhilāghavāt
|
बुद्धिलाघवाभ्याम्
buddhilāghavābhyām
|
बुद्धिलाघवेभ्यः
buddhilāghavebhyaḥ
|
Genitive |
बुद्धिलाघवस्य
buddhilāghavasya
|
बुद्धिलाघवयोः
buddhilāghavayoḥ
|
बुद्धिलाघवानाम्
buddhilāghavānām
|
Locative |
बुद्धिलाघवे
buddhilāghave
|
बुद्धिलाघवयोः
buddhilāghavayoḥ
|
बुद्धिलाघवेषु
buddhilāghaveṣu
|