Sanskrit tools

Sanskrit declension


Declension of बुद्धिवर्जित buddhivarjita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिवर्जितः buddhivarjitaḥ
बुद्धिवर्जितौ buddhivarjitau
बुद्धिवर्जिताः buddhivarjitāḥ
Vocative बुद्धिवर्जित buddhivarjita
बुद्धिवर्जितौ buddhivarjitau
बुद्धिवर्जिताः buddhivarjitāḥ
Accusative बुद्धिवर्जितम् buddhivarjitam
बुद्धिवर्जितौ buddhivarjitau
बुद्धिवर्जितान् buddhivarjitān
Instrumental बुद्धिवर्जितेन buddhivarjitena
बुद्धिवर्जिताभ्याम् buddhivarjitābhyām
बुद्धिवर्जितैः buddhivarjitaiḥ
Dative बुद्धिवर्जिताय buddhivarjitāya
बुद्धिवर्जिताभ्याम् buddhivarjitābhyām
बुद्धिवर्जितेभ्यः buddhivarjitebhyaḥ
Ablative बुद्धिवर्जितात् buddhivarjitāt
बुद्धिवर्जिताभ्याम् buddhivarjitābhyām
बुद्धिवर्जितेभ्यः buddhivarjitebhyaḥ
Genitive बुद्धिवर्जितस्य buddhivarjitasya
बुद्धिवर्जितयोः buddhivarjitayoḥ
बुद्धिवर्जितानाम् buddhivarjitānām
Locative बुद्धिवर्जिते buddhivarjite
बुद्धिवर्जितयोः buddhivarjitayoḥ
बुद्धिवर्जितेषु buddhivarjiteṣu