Sanskrit tools

Sanskrit declension


Declension of बुद्धिविध्वंसक buddhividhvaṁsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिविध्वंसकः buddhividhvaṁsakaḥ
बुद्धिविध्वंसकौ buddhividhvaṁsakau
बुद्धिविध्वंसकाः buddhividhvaṁsakāḥ
Vocative बुद्धिविध्वंसक buddhividhvaṁsaka
बुद्धिविध्वंसकौ buddhividhvaṁsakau
बुद्धिविध्वंसकाः buddhividhvaṁsakāḥ
Accusative बुद्धिविध्वंसकम् buddhividhvaṁsakam
बुद्धिविध्वंसकौ buddhividhvaṁsakau
बुद्धिविध्वंसकान् buddhividhvaṁsakān
Instrumental बुद्धिविध्वंसकेन buddhividhvaṁsakena
बुद्धिविध्वंसकाभ्याम् buddhividhvaṁsakābhyām
बुद्धिविध्वंसकैः buddhividhvaṁsakaiḥ
Dative बुद्धिविध्वंसकाय buddhividhvaṁsakāya
बुद्धिविध्वंसकाभ्याम् buddhividhvaṁsakābhyām
बुद्धिविध्वंसकेभ्यः buddhividhvaṁsakebhyaḥ
Ablative बुद्धिविध्वंसकात् buddhividhvaṁsakāt
बुद्धिविध्वंसकाभ्याम् buddhividhvaṁsakābhyām
बुद्धिविध्वंसकेभ्यः buddhividhvaṁsakebhyaḥ
Genitive बुद्धिविध्वंसकस्य buddhividhvaṁsakasya
बुद्धिविध्वंसकयोः buddhividhvaṁsakayoḥ
बुद्धिविध्वंसकानाम् buddhividhvaṁsakānām
Locative बुद्धिविध्वंसके buddhividhvaṁsake
बुद्धिविध्वंसकयोः buddhividhvaṁsakayoḥ
बुद्धिविध्वंसकेषु buddhividhvaṁsakeṣu