| Singular | Dual | Plural |
Nominative |
बुद्धिविध्वंसकः
buddhividhvaṁsakaḥ
|
बुद्धिविध्वंसकौ
buddhividhvaṁsakau
|
बुद्धिविध्वंसकाः
buddhividhvaṁsakāḥ
|
Vocative |
बुद्धिविध्वंसक
buddhividhvaṁsaka
|
बुद्धिविध्वंसकौ
buddhividhvaṁsakau
|
बुद्धिविध्वंसकाः
buddhividhvaṁsakāḥ
|
Accusative |
बुद्धिविध्वंसकम्
buddhividhvaṁsakam
|
बुद्धिविध्वंसकौ
buddhividhvaṁsakau
|
बुद्धिविध्वंसकान्
buddhividhvaṁsakān
|
Instrumental |
बुद्धिविध्वंसकेन
buddhividhvaṁsakena
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकैः
buddhividhvaṁsakaiḥ
|
Dative |
बुद्धिविध्वंसकाय
buddhividhvaṁsakāya
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकेभ्यः
buddhividhvaṁsakebhyaḥ
|
Ablative |
बुद्धिविध्वंसकात्
buddhividhvaṁsakāt
|
बुद्धिविध्वंसकाभ्याम्
buddhividhvaṁsakābhyām
|
बुद्धिविध्वंसकेभ्यः
buddhividhvaṁsakebhyaḥ
|
Genitive |
बुद्धिविध्वंसकस्य
buddhividhvaṁsakasya
|
बुद्धिविध्वंसकयोः
buddhividhvaṁsakayoḥ
|
बुद्धिविध्वंसकानाम्
buddhividhvaṁsakānām
|
Locative |
बुद्धिविध्वंसके
buddhividhvaṁsake
|
बुद्धिविध्वंसकयोः
buddhividhvaṁsakayoḥ
|
बुद्धिविध्वंसकेषु
buddhividhvaṁsakeṣu
|