Sanskrit tools

Sanskrit declension


Declension of बुद्धिविनाश buddhivināśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिविनाशः buddhivināśaḥ
बुद्धिविनाशौ buddhivināśau
बुद्धिविनाशाः buddhivināśāḥ
Vocative बुद्धिविनाश buddhivināśa
बुद्धिविनाशौ buddhivināśau
बुद्धिविनाशाः buddhivināśāḥ
Accusative बुद्धिविनाशम् buddhivināśam
बुद्धिविनाशौ buddhivināśau
बुद्धिविनाशान् buddhivināśān
Instrumental बुद्धिविनाशेन buddhivināśena
बुद्धिविनाशाभ्याम् buddhivināśābhyām
बुद्धिविनाशैः buddhivināśaiḥ
Dative बुद्धिविनाशाय buddhivināśāya
बुद्धिविनाशाभ्याम् buddhivināśābhyām
बुद्धिविनाशेभ्यः buddhivināśebhyaḥ
Ablative बुद्धिविनाशात् buddhivināśāt
बुद्धिविनाशाभ्याम् buddhivināśābhyām
बुद्धिविनाशेभ्यः buddhivināśebhyaḥ
Genitive बुद्धिविनाशस्य buddhivināśasya
बुद्धिविनाशयोः buddhivināśayoḥ
बुद्धिविनाशानाम् buddhivināśānām
Locative बुद्धिविनाशे buddhivināśe
बुद्धिविनाशयोः buddhivināśayoḥ
बुद्धिविनाशेषु buddhivināśeṣu