| Singular | Dual | Plural |
Nominative |
बुद्धिविनाशः
buddhivināśaḥ
|
बुद्धिविनाशौ
buddhivināśau
|
बुद्धिविनाशाः
buddhivināśāḥ
|
Vocative |
बुद्धिविनाश
buddhivināśa
|
बुद्धिविनाशौ
buddhivināśau
|
बुद्धिविनाशाः
buddhivināśāḥ
|
Accusative |
बुद्धिविनाशम्
buddhivināśam
|
बुद्धिविनाशौ
buddhivināśau
|
बुद्धिविनाशान्
buddhivināśān
|
Instrumental |
बुद्धिविनाशेन
buddhivināśena
|
बुद्धिविनाशाभ्याम्
buddhivināśābhyām
|
बुद्धिविनाशैः
buddhivināśaiḥ
|
Dative |
बुद्धिविनाशाय
buddhivināśāya
|
बुद्धिविनाशाभ्याम्
buddhivināśābhyām
|
बुद्धिविनाशेभ्यः
buddhivināśebhyaḥ
|
Ablative |
बुद्धिविनाशात्
buddhivināśāt
|
बुद्धिविनाशाभ्याम्
buddhivināśābhyām
|
बुद्धिविनाशेभ्यः
buddhivināśebhyaḥ
|
Genitive |
बुद्धिविनाशस्य
buddhivināśasya
|
बुद्धिविनाशयोः
buddhivināśayoḥ
|
बुद्धिविनाशानाम्
buddhivināśānām
|
Locative |
बुद्धिविनाशे
buddhivināśe
|
बुद्धिविनाशयोः
buddhivināśayoḥ
|
बुद्धिविनाशेषु
buddhivināśeṣu
|