| Singular | Dual | Plural |
Nominative |
बुद्धिविलासः
buddhivilāsaḥ
|
बुद्धिविलासौ
buddhivilāsau
|
बुद्धिविलासाः
buddhivilāsāḥ
|
Vocative |
बुद्धिविलास
buddhivilāsa
|
बुद्धिविलासौ
buddhivilāsau
|
बुद्धिविलासाः
buddhivilāsāḥ
|
Accusative |
बुद्धिविलासम्
buddhivilāsam
|
बुद्धिविलासौ
buddhivilāsau
|
बुद्धिविलासान्
buddhivilāsān
|
Instrumental |
बुद्धिविलासेन
buddhivilāsena
|
बुद्धिविलासाभ्याम्
buddhivilāsābhyām
|
बुद्धिविलासैः
buddhivilāsaiḥ
|
Dative |
बुद्धिविलासाय
buddhivilāsāya
|
बुद्धिविलासाभ्याम्
buddhivilāsābhyām
|
बुद्धिविलासेभ्यः
buddhivilāsebhyaḥ
|
Ablative |
बुद्धिविलासात्
buddhivilāsāt
|
बुद्धिविलासाभ्याम्
buddhivilāsābhyām
|
बुद्धिविलासेभ्यः
buddhivilāsebhyaḥ
|
Genitive |
बुद्धिविलासस्य
buddhivilāsasya
|
बुद्धिविलासयोः
buddhivilāsayoḥ
|
बुद्धिविलासानाम्
buddhivilāsānām
|
Locative |
बुद्धिविलासे
buddhivilāse
|
बुद्धिविलासयोः
buddhivilāsayoḥ
|
बुद्धिविलासेषु
buddhivilāseṣu
|