Sanskrit tools

Sanskrit declension


Declension of बुद्धिविलास buddhivilāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिविलासः buddhivilāsaḥ
बुद्धिविलासौ buddhivilāsau
बुद्धिविलासाः buddhivilāsāḥ
Vocative बुद्धिविलास buddhivilāsa
बुद्धिविलासौ buddhivilāsau
बुद्धिविलासाः buddhivilāsāḥ
Accusative बुद्धिविलासम् buddhivilāsam
बुद्धिविलासौ buddhivilāsau
बुद्धिविलासान् buddhivilāsān
Instrumental बुद्धिविलासेन buddhivilāsena
बुद्धिविलासाभ्याम् buddhivilāsābhyām
बुद्धिविलासैः buddhivilāsaiḥ
Dative बुद्धिविलासाय buddhivilāsāya
बुद्धिविलासाभ्याम् buddhivilāsābhyām
बुद्धिविलासेभ्यः buddhivilāsebhyaḥ
Ablative बुद्धिविलासात् buddhivilāsāt
बुद्धिविलासाभ्याम् buddhivilāsābhyām
बुद्धिविलासेभ्यः buddhivilāsebhyaḥ
Genitive बुद्धिविलासस्य buddhivilāsasya
बुद्धिविलासयोः buddhivilāsayoḥ
बुद्धिविलासानाम् buddhivilāsānām
Locative बुद्धिविलासे buddhivilāse
बुद्धिविलासयोः buddhivilāsayoḥ
बुद्धिविलासेषु buddhivilāseṣu