| Singular | Dual | Plural |
Nominative |
बुद्धिविवर्धनः
buddhivivardhanaḥ
|
बुद्धिविवर्धनौ
buddhivivardhanau
|
बुद्धिविवर्धनाः
buddhivivardhanāḥ
|
Vocative |
बुद्धिविवर्धन
buddhivivardhana
|
बुद्धिविवर्धनौ
buddhivivardhanau
|
बुद्धिविवर्धनाः
buddhivivardhanāḥ
|
Accusative |
बुद्धिविवर्धनम्
buddhivivardhanam
|
बुद्धिविवर्धनौ
buddhivivardhanau
|
बुद्धिविवर्धनान्
buddhivivardhanān
|
Instrumental |
बुद्धिविवर्धनेन
buddhivivardhanena
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनैः
buddhivivardhanaiḥ
|
Dative |
बुद्धिविवर्धनाय
buddhivivardhanāya
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनेभ्यः
buddhivivardhanebhyaḥ
|
Ablative |
बुद्धिविवर्धनात्
buddhivivardhanāt
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनेभ्यः
buddhivivardhanebhyaḥ
|
Genitive |
बुद्धिविवर्धनस्य
buddhivivardhanasya
|
बुद्धिविवर्धनयोः
buddhivivardhanayoḥ
|
बुद्धिविवर्धनानाम्
buddhivivardhanānām
|
Locative |
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनयोः
buddhivivardhanayoḥ
|
बुद्धिविवर्धनेषु
buddhivivardhaneṣu
|