Sanskrit tools

Sanskrit declension


Declension of बुद्धिविवर्धना buddhivivardhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिविवर्धना buddhivivardhanā
बुद्धिविवर्धने buddhivivardhane
बुद्धिविवर्धनाः buddhivivardhanāḥ
Vocative बुद्धिविवर्धने buddhivivardhane
बुद्धिविवर्धने buddhivivardhane
बुद्धिविवर्धनाः buddhivivardhanāḥ
Accusative बुद्धिविवर्धनाम् buddhivivardhanām
बुद्धिविवर्धने buddhivivardhane
बुद्धिविवर्धनाः buddhivivardhanāḥ
Instrumental बुद्धिविवर्धनया buddhivivardhanayā
बुद्धिविवर्धनाभ्याम् buddhivivardhanābhyām
बुद्धिविवर्धनाभिः buddhivivardhanābhiḥ
Dative बुद्धिविवर्धनायै buddhivivardhanāyai
बुद्धिविवर्धनाभ्याम् buddhivivardhanābhyām
बुद्धिविवर्धनाभ्यः buddhivivardhanābhyaḥ
Ablative बुद्धिविवर्धनायाः buddhivivardhanāyāḥ
बुद्धिविवर्धनाभ्याम् buddhivivardhanābhyām
बुद्धिविवर्धनाभ्यः buddhivivardhanābhyaḥ
Genitive बुद्धिविवर्धनायाः buddhivivardhanāyāḥ
बुद्धिविवर्धनयोः buddhivivardhanayoḥ
बुद्धिविवर्धनानाम् buddhivivardhanānām
Locative बुद्धिविवर्धनायाम् buddhivivardhanāyām
बुद्धिविवर्धनयोः buddhivivardhanayoḥ
बुद्धिविवर्धनासु buddhivivardhanāsu