| Singular | Dual | Plural |
Nominative |
बुद्धिविवर्धना
buddhivivardhanā
|
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनाः
buddhivivardhanāḥ
|
Vocative |
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनाः
buddhivivardhanāḥ
|
Accusative |
बुद्धिविवर्धनाम्
buddhivivardhanām
|
बुद्धिविवर्धने
buddhivivardhane
|
बुद्धिविवर्धनाः
buddhivivardhanāḥ
|
Instrumental |
बुद्धिविवर्धनया
buddhivivardhanayā
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनाभिः
buddhivivardhanābhiḥ
|
Dative |
बुद्धिविवर्धनायै
buddhivivardhanāyai
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनाभ्यः
buddhivivardhanābhyaḥ
|
Ablative |
बुद्धिविवर्धनायाः
buddhivivardhanāyāḥ
|
बुद्धिविवर्धनाभ्याम्
buddhivivardhanābhyām
|
बुद्धिविवर्धनाभ्यः
buddhivivardhanābhyaḥ
|
Genitive |
बुद्धिविवर्धनायाः
buddhivivardhanāyāḥ
|
बुद्धिविवर्धनयोः
buddhivivardhanayoḥ
|
बुद्धिविवर्धनानाम्
buddhivivardhanānām
|
Locative |
बुद्धिविवर्धनायाम्
buddhivivardhanāyām
|
बुद्धिविवर्धनयोः
buddhivivardhanayoḥ
|
बुद्धिविवर्धनासु
buddhivivardhanāsu
|