Sanskrit tools

Sanskrit declension


Declension of बुद्धिशस्त्र buddhiśastra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिशस्त्रः buddhiśastraḥ
बुद्धिशस्त्रौ buddhiśastrau
बुद्धिशस्त्राः buddhiśastrāḥ
Vocative बुद्धिशस्त्र buddhiśastra
बुद्धिशस्त्रौ buddhiśastrau
बुद्धिशस्त्राः buddhiśastrāḥ
Accusative बुद्धिशस्त्रम् buddhiśastram
बुद्धिशस्त्रौ buddhiśastrau
बुद्धिशस्त्रान् buddhiśastrān
Instrumental बुद्धिशस्त्रेण buddhiśastreṇa
बुद्धिशस्त्राभ्याम् buddhiśastrābhyām
बुद्धिशस्त्रैः buddhiśastraiḥ
Dative बुद्धिशस्त्राय buddhiśastrāya
बुद्धिशस्त्राभ्याम् buddhiśastrābhyām
बुद्धिशस्त्रेभ्यः buddhiśastrebhyaḥ
Ablative बुद्धिशस्त्रात् buddhiśastrāt
बुद्धिशस्त्राभ्याम् buddhiśastrābhyām
बुद्धिशस्त्रेभ्यः buddhiśastrebhyaḥ
Genitive बुद्धिशस्त्रस्य buddhiśastrasya
बुद्धिशस्त्रयोः buddhiśastrayoḥ
बुद्धिशस्त्राणाम् buddhiśastrāṇām
Locative बुद्धिशस्त्रे buddhiśastre
बुद्धिशस्त्रयोः buddhiśastrayoḥ
बुद्धिशस्त्रेषु buddhiśastreṣu