| Singular | Dual | Plural |
Nominative |
बुद्धिशस्त्रः
buddhiśastraḥ
|
बुद्धिशस्त्रौ
buddhiśastrau
|
बुद्धिशस्त्राः
buddhiśastrāḥ
|
Vocative |
बुद्धिशस्त्र
buddhiśastra
|
बुद्धिशस्त्रौ
buddhiśastrau
|
बुद्धिशस्त्राः
buddhiśastrāḥ
|
Accusative |
बुद्धिशस्त्रम्
buddhiśastram
|
बुद्धिशस्त्रौ
buddhiśastrau
|
बुद्धिशस्त्रान्
buddhiśastrān
|
Instrumental |
बुद्धिशस्त्रेण
buddhiśastreṇa
|
बुद्धिशस्त्राभ्याम्
buddhiśastrābhyām
|
बुद्धिशस्त्रैः
buddhiśastraiḥ
|
Dative |
बुद्धिशस्त्राय
buddhiśastrāya
|
बुद्धिशस्त्राभ्याम्
buddhiśastrābhyām
|
बुद्धिशस्त्रेभ्यः
buddhiśastrebhyaḥ
|
Ablative |
बुद्धिशस्त्रात्
buddhiśastrāt
|
बुद्धिशस्त्राभ्याम्
buddhiśastrābhyām
|
बुद्धिशस्त्रेभ्यः
buddhiśastrebhyaḥ
|
Genitive |
बुद्धिशस्त्रस्य
buddhiśastrasya
|
बुद्धिशस्त्रयोः
buddhiśastrayoḥ
|
बुद्धिशस्त्राणाम्
buddhiśastrāṇām
|
Locative |
बुद्धिशस्त्रे
buddhiśastre
|
बुद्धिशस्त्रयोः
buddhiśastrayoḥ
|
बुद्धिशस्त्रेषु
buddhiśastreṣu
|