Sanskrit tools

Sanskrit declension


Declension of बुद्धिशुद्ध buddhiśuddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिशुद्धम् buddhiśuddham
बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धानि buddhiśuddhāni
Vocative बुद्धिशुद्ध buddhiśuddha
बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धानि buddhiśuddhāni
Accusative बुद्धिशुद्धम् buddhiśuddham
बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धानि buddhiśuddhāni
Instrumental बुद्धिशुद्धेन buddhiśuddhena
बुद्धिशुद्धाभ्याम् buddhiśuddhābhyām
बुद्धिशुद्धैः buddhiśuddhaiḥ
Dative बुद्धिशुद्धाय buddhiśuddhāya
बुद्धिशुद्धाभ्याम् buddhiśuddhābhyām
बुद्धिशुद्धेभ्यः buddhiśuddhebhyaḥ
Ablative बुद्धिशुद्धात् buddhiśuddhāt
बुद्धिशुद्धाभ्याम् buddhiśuddhābhyām
बुद्धिशुद्धेभ्यः buddhiśuddhebhyaḥ
Genitive बुद्धिशुद्धस्य buddhiśuddhasya
बुद्धिशुद्धयोः buddhiśuddhayoḥ
बुद्धिशुद्धानाम् buddhiśuddhānām
Locative बुद्धिशुद्धे buddhiśuddhe
बुद्धिशुद्धयोः buddhiśuddhayoḥ
बुद्धिशुद्धेषु buddhiśuddheṣu