| Singular | Dual | Plural |
Nominative |
बुद्धिशुद्धम्
buddhiśuddham
|
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धानि
buddhiśuddhāni
|
Vocative |
बुद्धिशुद्ध
buddhiśuddha
|
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धानि
buddhiśuddhāni
|
Accusative |
बुद्धिशुद्धम्
buddhiśuddham
|
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धानि
buddhiśuddhāni
|
Instrumental |
बुद्धिशुद्धेन
buddhiśuddhena
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धैः
buddhiśuddhaiḥ
|
Dative |
बुद्धिशुद्धाय
buddhiśuddhāya
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धेभ्यः
buddhiśuddhebhyaḥ
|
Ablative |
बुद्धिशुद्धात्
buddhiśuddhāt
|
बुद्धिशुद्धाभ्याम्
buddhiśuddhābhyām
|
बुद्धिशुद्धेभ्यः
buddhiśuddhebhyaḥ
|
Genitive |
बुद्धिशुद्धस्य
buddhiśuddhasya
|
बुद्धिशुद्धयोः
buddhiśuddhayoḥ
|
बुद्धिशुद्धानाम्
buddhiśuddhānām
|
Locative |
बुद्धिशुद्धे
buddhiśuddhe
|
बुद्धिशुद्धयोः
buddhiśuddhayoḥ
|
बुद्धिशुद्धेषु
buddhiśuddheṣu
|