| Singular | Dual | Plural |
Nominative |
बुद्धिश्रेष्ठा
buddhiśreṣṭhā
|
बुद्धिश्रेष्ठे
buddhiśreṣṭhe
|
बुद्धिश्रेष्ठाः
buddhiśreṣṭhāḥ
|
Vocative |
बुद्धिश्रेष्ठे
buddhiśreṣṭhe
|
बुद्धिश्रेष्ठे
buddhiśreṣṭhe
|
बुद्धिश्रेष्ठाः
buddhiśreṣṭhāḥ
|
Accusative |
बुद्धिश्रेष्ठाम्
buddhiśreṣṭhām
|
बुद्धिश्रेष्ठे
buddhiśreṣṭhe
|
बुद्धिश्रेष्ठाः
buddhiśreṣṭhāḥ
|
Instrumental |
बुद्धिश्रेष्ठया
buddhiśreṣṭhayā
|
बुद्धिश्रेष्ठाभ्याम्
buddhiśreṣṭhābhyām
|
बुद्धिश्रेष्ठाभिः
buddhiśreṣṭhābhiḥ
|
Dative |
बुद्धिश्रेष्ठायै
buddhiśreṣṭhāyai
|
बुद्धिश्रेष्ठाभ्याम्
buddhiśreṣṭhābhyām
|
बुद्धिश्रेष्ठाभ्यः
buddhiśreṣṭhābhyaḥ
|
Ablative |
बुद्धिश्रेष्ठायाः
buddhiśreṣṭhāyāḥ
|
बुद्धिश्रेष्ठाभ्याम्
buddhiśreṣṭhābhyām
|
बुद्धिश्रेष्ठाभ्यः
buddhiśreṣṭhābhyaḥ
|
Genitive |
बुद्धिश्रेष्ठायाः
buddhiśreṣṭhāyāḥ
|
बुद्धिश्रेष्ठयोः
buddhiśreṣṭhayoḥ
|
बुद्धिश्रेष्ठानाम्
buddhiśreṣṭhānām
|
Locative |
बुद्धिश्रेष्ठायाम्
buddhiśreṣṭhāyām
|
बुद्धिश्रेष्ठयोः
buddhiśreṣṭhayoḥ
|
बुद्धिश्रेष्ठासु
buddhiśreṣṭhāsu
|