Sanskrit tools

Sanskrit declension


Declension of बुद्धिश्रेष्ठा buddhiśreṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिश्रेष्ठा buddhiśreṣṭhā
बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठाः buddhiśreṣṭhāḥ
Vocative बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठाः buddhiśreṣṭhāḥ
Accusative बुद्धिश्रेष्ठाम् buddhiśreṣṭhām
बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठाः buddhiśreṣṭhāḥ
Instrumental बुद्धिश्रेष्ठया buddhiśreṣṭhayā
बुद्धिश्रेष्ठाभ्याम् buddhiśreṣṭhābhyām
बुद्धिश्रेष्ठाभिः buddhiśreṣṭhābhiḥ
Dative बुद्धिश्रेष्ठायै buddhiśreṣṭhāyai
बुद्धिश्रेष्ठाभ्याम् buddhiśreṣṭhābhyām
बुद्धिश्रेष्ठाभ्यः buddhiśreṣṭhābhyaḥ
Ablative बुद्धिश्रेष्ठायाः buddhiśreṣṭhāyāḥ
बुद्धिश्रेष्ठाभ्याम् buddhiśreṣṭhābhyām
बुद्धिश्रेष्ठाभ्यः buddhiśreṣṭhābhyaḥ
Genitive बुद्धिश्रेष्ठायाः buddhiśreṣṭhāyāḥ
बुद्धिश्रेष्ठयोः buddhiśreṣṭhayoḥ
बुद्धिश्रेष्ठानाम् buddhiśreṣṭhānām
Locative बुद्धिश्रेष्ठायाम् buddhiśreṣṭhāyām
बुद्धिश्रेष्ठयोः buddhiśreṣṭhayoḥ
बुद्धिश्रेष्ठासु buddhiśreṣṭhāsu