Sanskrit tools

Sanskrit declension


Declension of बुद्धिश्रेष्ठ buddhiśreṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिश्रेष्ठम् buddhiśreṣṭham
बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठानि buddhiśreṣṭhāni
Vocative बुद्धिश्रेष्ठ buddhiśreṣṭha
बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठानि buddhiśreṣṭhāni
Accusative बुद्धिश्रेष्ठम् buddhiśreṣṭham
बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठानि buddhiśreṣṭhāni
Instrumental बुद्धिश्रेष्ठेन buddhiśreṣṭhena
बुद्धिश्रेष्ठाभ्याम् buddhiśreṣṭhābhyām
बुद्धिश्रेष्ठैः buddhiśreṣṭhaiḥ
Dative बुद्धिश्रेष्ठाय buddhiśreṣṭhāya
बुद्धिश्रेष्ठाभ्याम् buddhiśreṣṭhābhyām
बुद्धिश्रेष्ठेभ्यः buddhiśreṣṭhebhyaḥ
Ablative बुद्धिश्रेष्ठात् buddhiśreṣṭhāt
बुद्धिश्रेष्ठाभ्याम् buddhiśreṣṭhābhyām
बुद्धिश्रेष्ठेभ्यः buddhiśreṣṭhebhyaḥ
Genitive बुद्धिश्रेष्ठस्य buddhiśreṣṭhasya
बुद्धिश्रेष्ठयोः buddhiśreṣṭhayoḥ
बुद्धिश्रेष्ठानाम् buddhiśreṣṭhānām
Locative बुद्धिश्रेष्ठे buddhiśreṣṭhe
बुद्धिश्रेष्ठयोः buddhiśreṣṭhayoḥ
बुद्धिश्रेष्ठेषु buddhiśreṣṭheṣu