Sanskrit tools

Sanskrit declension


Declension of बुद्धिसंकीर्ण buddhisaṁkīrṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिसंकीर्णः buddhisaṁkīrṇaḥ
बुद्धिसंकीर्णौ buddhisaṁkīrṇau
बुद्धिसंकीर्णाः buddhisaṁkīrṇāḥ
Vocative बुद्धिसंकीर्ण buddhisaṁkīrṇa
बुद्धिसंकीर्णौ buddhisaṁkīrṇau
बुद्धिसंकीर्णाः buddhisaṁkīrṇāḥ
Accusative बुद्धिसंकीर्णम् buddhisaṁkīrṇam
बुद्धिसंकीर्णौ buddhisaṁkīrṇau
बुद्धिसंकीर्णान् buddhisaṁkīrṇān
Instrumental बुद्धिसंकीर्णेन buddhisaṁkīrṇena
बुद्धिसंकीर्णाभ्याम् buddhisaṁkīrṇābhyām
बुद्धिसंकीर्णैः buddhisaṁkīrṇaiḥ
Dative बुद्धिसंकीर्णाय buddhisaṁkīrṇāya
बुद्धिसंकीर्णाभ्याम् buddhisaṁkīrṇābhyām
बुद्धिसंकीर्णेभ्यः buddhisaṁkīrṇebhyaḥ
Ablative बुद्धिसंकीर्णात् buddhisaṁkīrṇāt
बुद्धिसंकीर्णाभ्याम् buddhisaṁkīrṇābhyām
बुद्धिसंकीर्णेभ्यः buddhisaṁkīrṇebhyaḥ
Genitive बुद्धिसंकीर्णस्य buddhisaṁkīrṇasya
बुद्धिसंकीर्णयोः buddhisaṁkīrṇayoḥ
बुद्धिसंकीर्णानाम् buddhisaṁkīrṇānām
Locative बुद्धिसंकीर्णे buddhisaṁkīrṇe
बुद्धिसंकीर्णयोः buddhisaṁkīrṇayoḥ
बुद्धिसंकीर्णेषु buddhisaṁkīrṇeṣu