Sanskrit tools

Sanskrit declension


Declension of बुद्धिसम्पन्ना buddhisampannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिसम्पन्ना buddhisampannā
बुद्धिसम्पन्ने buddhisampanne
बुद्धिसम्पन्नाः buddhisampannāḥ
Vocative बुद्धिसम्पन्ने buddhisampanne
बुद्धिसम्पन्ने buddhisampanne
बुद्धिसम्पन्नाः buddhisampannāḥ
Accusative बुद्धिसम्पन्नाम् buddhisampannām
बुद्धिसम्पन्ने buddhisampanne
बुद्धिसम्पन्नाः buddhisampannāḥ
Instrumental बुद्धिसम्पन्नया buddhisampannayā
बुद्धिसम्पन्नाभ्याम् buddhisampannābhyām
बुद्धिसम्पन्नाभिः buddhisampannābhiḥ
Dative बुद्धिसम्पन्नायै buddhisampannāyai
बुद्धिसम्पन्नाभ्याम् buddhisampannābhyām
बुद्धिसम्पन्नाभ्यः buddhisampannābhyaḥ
Ablative बुद्धिसम्पन्नायाः buddhisampannāyāḥ
बुद्धिसम्पन्नाभ्याम् buddhisampannābhyām
बुद्धिसम्पन्नाभ्यः buddhisampannābhyaḥ
Genitive बुद्धिसम्पन्नायाः buddhisampannāyāḥ
बुद्धिसम्पन्नयोः buddhisampannayoḥ
बुद्धिसम्पन्नानाम् buddhisampannānām
Locative बुद्धिसम्पन्नायाम् buddhisampannāyām
बुद्धिसम्पन्नयोः buddhisampannayoḥ
बुद्धिसम्पन्नासु buddhisampannāsu