| Singular | Dual | Plural |
Nominative |
बुद्धिसम्पन्ना
buddhisampannā
|
बुद्धिसम्पन्ने
buddhisampanne
|
बुद्धिसम्पन्नाः
buddhisampannāḥ
|
Vocative |
बुद्धिसम्पन्ने
buddhisampanne
|
बुद्धिसम्पन्ने
buddhisampanne
|
बुद्धिसम्पन्नाः
buddhisampannāḥ
|
Accusative |
बुद्धिसम्पन्नाम्
buddhisampannām
|
बुद्धिसम्पन्ने
buddhisampanne
|
बुद्धिसम्पन्नाः
buddhisampannāḥ
|
Instrumental |
बुद्धिसम्पन्नया
buddhisampannayā
|
बुद्धिसम्पन्नाभ्याम्
buddhisampannābhyām
|
बुद्धिसम्पन्नाभिः
buddhisampannābhiḥ
|
Dative |
बुद्धिसम्पन्नायै
buddhisampannāyai
|
बुद्धिसम्पन्नाभ्याम्
buddhisampannābhyām
|
बुद्धिसम्पन्नाभ्यः
buddhisampannābhyaḥ
|
Ablative |
बुद्धिसम्पन्नायाः
buddhisampannāyāḥ
|
बुद्धिसम्पन्नाभ्याम्
buddhisampannābhyām
|
बुद्धिसम्पन्नाभ्यः
buddhisampannābhyaḥ
|
Genitive |
बुद्धिसम्पन्नायाः
buddhisampannāyāḥ
|
बुद्धिसम्पन्नयोः
buddhisampannayoḥ
|
बुद्धिसम्पन्नानाम्
buddhisampannānām
|
Locative |
बुद्धिसम्पन्नायाम्
buddhisampannāyām
|
बुद्धिसम्पन्नयोः
buddhisampannayoḥ
|
बुद्धिसम्पन्नासु
buddhisampannāsu
|