| Singular | Dual | Plural |
Nominative |
बुद्धिहीनः
buddhihīnaḥ
|
बुद्धिहीनौ
buddhihīnau
|
बुद्धिहीनाः
buddhihīnāḥ
|
Vocative |
बुद्धिहीन
buddhihīna
|
बुद्धिहीनौ
buddhihīnau
|
बुद्धिहीनाः
buddhihīnāḥ
|
Accusative |
बुद्धिहीनम्
buddhihīnam
|
बुद्धिहीनौ
buddhihīnau
|
बुद्धिहीनान्
buddhihīnān
|
Instrumental |
बुद्धिहीनेन
buddhihīnena
|
बुद्धिहीनाभ्याम्
buddhihīnābhyām
|
बुद्धिहीनैः
buddhihīnaiḥ
|
Dative |
बुद्धिहीनाय
buddhihīnāya
|
बुद्धिहीनाभ्याम्
buddhihīnābhyām
|
बुद्धिहीनेभ्यः
buddhihīnebhyaḥ
|
Ablative |
बुद्धिहीनात्
buddhihīnāt
|
बुद्धिहीनाभ्याम्
buddhihīnābhyām
|
बुद्धिहीनेभ्यः
buddhihīnebhyaḥ
|
Genitive |
बुद्धिहीनस्य
buddhihīnasya
|
बुद्धिहीनयोः
buddhihīnayoḥ
|
बुद्धिहीनानाम्
buddhihīnānām
|
Locative |
बुद्धिहीने
buddhihīne
|
बुद्धिहीनयोः
buddhihīnayoḥ
|
बुद्धिहीनेषु
buddhihīneṣu
|