Sanskrit tools

Sanskrit declension


Declension of बुद्धिहीन buddhihīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिहीनः buddhihīnaḥ
बुद्धिहीनौ buddhihīnau
बुद्धिहीनाः buddhihīnāḥ
Vocative बुद्धिहीन buddhihīna
बुद्धिहीनौ buddhihīnau
बुद्धिहीनाः buddhihīnāḥ
Accusative बुद्धिहीनम् buddhihīnam
बुद्धिहीनौ buddhihīnau
बुद्धिहीनान् buddhihīnān
Instrumental बुद्धिहीनेन buddhihīnena
बुद्धिहीनाभ्याम् buddhihīnābhyām
बुद्धिहीनैः buddhihīnaiḥ
Dative बुद्धिहीनाय buddhihīnāya
बुद्धिहीनाभ्याम् buddhihīnābhyām
बुद्धिहीनेभ्यः buddhihīnebhyaḥ
Ablative बुद्धिहीनात् buddhihīnāt
बुद्धिहीनाभ्याम् buddhihīnābhyām
बुद्धिहीनेभ्यः buddhihīnebhyaḥ
Genitive बुद्धिहीनस्य buddhihīnasya
बुद्धिहीनयोः buddhihīnayoḥ
बुद्धिहीनानाम् buddhihīnānām
Locative बुद्धिहीने buddhihīne
बुद्धिहीनयोः buddhihīnayoḥ
बुद्धिहीनेषु buddhihīneṣu