Sanskrit tools

Sanskrit declension


Declension of बुद्ध्यधिक buddhyadhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्ध्यधिकः buddhyadhikaḥ
बुद्ध्यधिकौ buddhyadhikau
बुद्ध्यधिकाः buddhyadhikāḥ
Vocative बुद्ध्यधिक buddhyadhika
बुद्ध्यधिकौ buddhyadhikau
बुद्ध्यधिकाः buddhyadhikāḥ
Accusative बुद्ध्यधिकम् buddhyadhikam
बुद्ध्यधिकौ buddhyadhikau
बुद्ध्यधिकान् buddhyadhikān
Instrumental बुद्ध्यधिकेन buddhyadhikena
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकैः buddhyadhikaiḥ
Dative बुद्ध्यधिकाय buddhyadhikāya
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकेभ्यः buddhyadhikebhyaḥ
Ablative बुद्ध्यधिकात् buddhyadhikāt
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकेभ्यः buddhyadhikebhyaḥ
Genitive बुद्ध्यधिकस्य buddhyadhikasya
बुद्ध्यधिकयोः buddhyadhikayoḥ
बुद्ध्यधिकानाम् buddhyadhikānām
Locative बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकयोः buddhyadhikayoḥ
बुद्ध्यधिकेषु buddhyadhikeṣu