Sanskrit tools

Sanskrit declension


Declension of बुध् budh, f.

Reference(s): Müller p. 67, §157 - .
Müller p. 37, §93 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh and Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative भुत् bhut
बुधौ budhau
बुधः budhaḥ
Vocative भुत् bhut
बुधौ budhau
बुधः budhaḥ
Accusative बुधम् budham
बुधौ budhau
बुधः budhaḥ
Instrumental बुधा budhā
भुद्भ्याम् bhudbhyām
भुद्भिः bhudbhiḥ
Dative बुधे budhe
भुद्भ्याम् bhudbhyām
भुद्भ्यः bhudbhyaḥ
Ablative बुधः budhaḥ
भुद्भ्याम् bhudbhyām
भुद्भ्यः bhudbhyaḥ
Genitive बुधः budhaḥ
बुधोः budhoḥ
बुधाम् budhām
Locative बुधि budhi
बुधोः budhoḥ
भुत्सु bhutsu