Sanskrit tools

Sanskrit declension


Declension of बुधा budhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधा budhā
बुधे budhe
बुधाः budhāḥ
Vocative बुधे budhe
बुधे budhe
बुधाः budhāḥ
Accusative बुधाम् budhām
बुधे budhe
बुधाः budhāḥ
Instrumental बुधया budhayā
बुधाभ्याम् budhābhyām
बुधाभिः budhābhiḥ
Dative बुधायै budhāyai
बुधाभ्याम् budhābhyām
बुधाभ्यः budhābhyaḥ
Ablative बुधायाः budhāyāḥ
बुधाभ्याम् budhābhyām
बुधाभ्यः budhābhyaḥ
Genitive बुधायाः budhāyāḥ
बुधयोः budhayoḥ
बुधानाम् budhānām
Locative बुधायाम् budhāyām
बुधयोः budhayoḥ
बुधासु budhāsu