| Singular | Dual | Plural |
Nominative |
बुधमनोहरम्
budhamanoharam
|
बुधमनोहरे
budhamanohare
|
बुधमनोहराणि
budhamanoharāṇi
|
Vocative |
बुधमनोहर
budhamanohara
|
बुधमनोहरे
budhamanohare
|
बुधमनोहराणि
budhamanoharāṇi
|
Accusative |
बुधमनोहरम्
budhamanoharam
|
बुधमनोहरे
budhamanohare
|
बुधमनोहराणि
budhamanoharāṇi
|
Instrumental |
बुधमनोहरेण
budhamanohareṇa
|
बुधमनोहराभ्याम्
budhamanoharābhyām
|
बुधमनोहरैः
budhamanoharaiḥ
|
Dative |
बुधमनोहराय
budhamanoharāya
|
बुधमनोहराभ्याम्
budhamanoharābhyām
|
बुधमनोहरेभ्यः
budhamanoharebhyaḥ
|
Ablative |
बुधमनोहरात्
budhamanoharāt
|
बुधमनोहराभ्याम्
budhamanoharābhyām
|
बुधमनोहरेभ्यः
budhamanoharebhyaḥ
|
Genitive |
बुधमनोहरस्य
budhamanoharasya
|
बुधमनोहरयोः
budhamanoharayoḥ
|
बुधमनोहराणाम्
budhamanoharāṇām
|
Locative |
बुधमनोहरे
budhamanohare
|
बुधमनोहरयोः
budhamanoharayoḥ
|
बुधमनोहरेषु
budhamanohareṣu
|