Sanskrit tools

Sanskrit declension


Declension of बुधमनोहर budhamanohara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधमनोहरम् budhamanoharam
बुधमनोहरे budhamanohare
बुधमनोहराणि budhamanoharāṇi
Vocative बुधमनोहर budhamanohara
बुधमनोहरे budhamanohare
बुधमनोहराणि budhamanoharāṇi
Accusative बुधमनोहरम् budhamanoharam
बुधमनोहरे budhamanohare
बुधमनोहराणि budhamanoharāṇi
Instrumental बुधमनोहरेण budhamanohareṇa
बुधमनोहराभ्याम् budhamanoharābhyām
बुधमनोहरैः budhamanoharaiḥ
Dative बुधमनोहराय budhamanoharāya
बुधमनोहराभ्याम् budhamanoharābhyām
बुधमनोहरेभ्यः budhamanoharebhyaḥ
Ablative बुधमनोहरात् budhamanoharāt
बुधमनोहराभ्याम् budhamanoharābhyām
बुधमनोहरेभ्यः budhamanoharebhyaḥ
Genitive बुधमनोहरस्य budhamanoharasya
बुधमनोहरयोः budhamanoharayoḥ
बुधमनोहराणाम् budhamanoharāṇām
Locative बुधमनोहरे budhamanohare
बुधमनोहरयोः budhamanoharayoḥ
बुधमनोहरेषु budhamanohareṣu