| Singular | Dual | Plural |
Nominative |
बुधरत्नम्
budharatnam
|
बुधरत्ने
budharatne
|
बुधरत्नानि
budharatnāni
|
Vocative |
बुधरत्न
budharatna
|
बुधरत्ने
budharatne
|
बुधरत्नानि
budharatnāni
|
Accusative |
बुधरत्नम्
budharatnam
|
बुधरत्ने
budharatne
|
बुधरत्नानि
budharatnāni
|
Instrumental |
बुधरत्नेन
budharatnena
|
बुधरत्नाभ्याम्
budharatnābhyām
|
बुधरत्नैः
budharatnaiḥ
|
Dative |
बुधरत्नाय
budharatnāya
|
बुधरत्नाभ्याम्
budharatnābhyām
|
बुधरत्नेभ्यः
budharatnebhyaḥ
|
Ablative |
बुधरत्नात्
budharatnāt
|
बुधरत्नाभ्याम्
budharatnābhyām
|
बुधरत्नेभ्यः
budharatnebhyaḥ
|
Genitive |
बुधरत्नस्य
budharatnasya
|
बुधरत्नयोः
budharatnayoḥ
|
बुधरत्नानाम्
budharatnānām
|
Locative |
बुधरत्ने
budharatne
|
बुधरत्नयोः
budharatnayoḥ
|
बुधरत्नेषु
budharatneṣu
|