Sanskrit tools

Sanskrit declension


Declension of बुधवार budhavāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधवारः budhavāraḥ
बुधवारौ budhavārau
बुधवाराः budhavārāḥ
Vocative बुधवार budhavāra
बुधवारौ budhavārau
बुधवाराः budhavārāḥ
Accusative बुधवारम् budhavāram
बुधवारौ budhavārau
बुधवारान् budhavārān
Instrumental बुधवारेण budhavāreṇa
बुधवाराभ्याम् budhavārābhyām
बुधवारैः budhavāraiḥ
Dative बुधवाराय budhavārāya
बुधवाराभ्याम् budhavārābhyām
बुधवारेभ्यः budhavārebhyaḥ
Ablative बुधवारात् budhavārāt
बुधवाराभ्याम् budhavārābhyām
बुधवारेभ्यः budhavārebhyaḥ
Genitive बुधवारस्य budhavārasya
बुधवारयोः budhavārayoḥ
बुधवाराणाम् budhavārāṇām
Locative बुधवारे budhavāre
बुधवारयोः budhavārayoḥ
बुधवारेषु budhavāreṣu