Sanskrit tools

Sanskrit declension


Declension of बुधशान्ति budhaśānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधशान्तिः budhaśāntiḥ
बुधशान्ती budhaśāntī
बुधशान्तयः budhaśāntayaḥ
Vocative बुधशान्ते budhaśānte
बुधशान्ती budhaśāntī
बुधशान्तयः budhaśāntayaḥ
Accusative बुधशान्तिम् budhaśāntim
बुधशान्ती budhaśāntī
बुधशान्तीः budhaśāntīḥ
Instrumental बुधशान्त्या budhaśāntyā
बुधशान्तिभ्याम् budhaśāntibhyām
बुधशान्तिभिः budhaśāntibhiḥ
Dative बुधशान्तये budhaśāntaye
बुधशान्त्यै budhaśāntyai
बुधशान्तिभ्याम् budhaśāntibhyām
बुधशान्तिभ्यः budhaśāntibhyaḥ
Ablative बुधशान्तेः budhaśānteḥ
बुधशान्त्याः budhaśāntyāḥ
बुधशान्तिभ्याम् budhaśāntibhyām
बुधशान्तिभ्यः budhaśāntibhyaḥ
Genitive बुधशान्तेः budhaśānteḥ
बुधशान्त्याः budhaśāntyāḥ
बुधशान्त्योः budhaśāntyoḥ
बुधशान्तीनाम् budhaśāntīnām
Locative बुधशान्तौ budhaśāntau
बुधशान्त्याम् budhaśāntyām
बुधशान्त्योः budhaśāntyoḥ
बुधशान्तिषु budhaśāntiṣu