Singular | Dual | Plural | |
Nominative |
बुधशान्तिः
budhaśāntiḥ |
बुधशान्ती
budhaśāntī |
बुधशान्तयः
budhaśāntayaḥ |
Vocative |
बुधशान्ते
budhaśānte |
बुधशान्ती
budhaśāntī |
बुधशान्तयः
budhaśāntayaḥ |
Accusative |
बुधशान्तिम्
budhaśāntim |
बुधशान्ती
budhaśāntī |
बुधशान्तीः
budhaśāntīḥ |
Instrumental |
बुधशान्त्या
budhaśāntyā |
बुधशान्तिभ्याम्
budhaśāntibhyām |
बुधशान्तिभिः
budhaśāntibhiḥ |
Dative |
बुधशान्तये
budhaśāntaye बुधशान्त्यै budhaśāntyai |
बुधशान्तिभ्याम्
budhaśāntibhyām |
बुधशान्तिभ्यः
budhaśāntibhyaḥ |
Ablative |
बुधशान्तेः
budhaśānteḥ बुधशान्त्याः budhaśāntyāḥ |
बुधशान्तिभ्याम्
budhaśāntibhyām |
बुधशान्तिभ्यः
budhaśāntibhyaḥ |
Genitive |
बुधशान्तेः
budhaśānteḥ बुधशान्त्याः budhaśāntyāḥ |
बुधशान्त्योः
budhaśāntyoḥ |
बुधशान्तीनाम्
budhaśāntīnām |
Locative |
बुधशान्तौ
budhaśāntau बुधशान्त्याम् budhaśāntyām |
बुधशान्त्योः
budhaśāntyoḥ |
बुधशान्तिषु
budhaśāntiṣu |