| Singular | Dual | Plural |
Nominative |
बुधसानुः
budhasānuḥ
|
बुधसानू
budhasānū
|
बुधसानवः
budhasānavaḥ
|
Vocative |
बुधसानो
budhasāno
|
बुधसानू
budhasānū
|
बुधसानवः
budhasānavaḥ
|
Accusative |
बुधसानुम्
budhasānum
|
बुधसानू
budhasānū
|
बुधसानून्
budhasānūn
|
Instrumental |
बुधसानुना
budhasānunā
|
बुधसानुभ्याम्
budhasānubhyām
|
बुधसानुभिः
budhasānubhiḥ
|
Dative |
बुधसानवे
budhasānave
|
बुधसानुभ्याम्
budhasānubhyām
|
बुधसानुभ्यः
budhasānubhyaḥ
|
Ablative |
बुधसानोः
budhasānoḥ
|
बुधसानुभ्याम्
budhasānubhyām
|
बुधसानुभ्यः
budhasānubhyaḥ
|
Genitive |
बुधसानोः
budhasānoḥ
|
बुधसान्वोः
budhasānvoḥ
|
बुधसानूनाम्
budhasānūnām
|
Locative |
बुधसानौ
budhasānau
|
बुधसान्वोः
budhasānvoḥ
|
बुधसानुषु
budhasānuṣu
|