| Singular | Dual | Plural |
Nominative |
बुधाष्टमीव्रतम्
budhāṣṭamīvratam
|
बुधाष्टमीव्रते
budhāṣṭamīvrate
|
बुधाष्टमीव्रतानि
budhāṣṭamīvratāni
|
Vocative |
बुधाष्टमीव्रत
budhāṣṭamīvrata
|
बुधाष्टमीव्रते
budhāṣṭamīvrate
|
बुधाष्टमीव्रतानि
budhāṣṭamīvratāni
|
Accusative |
बुधाष्टमीव्रतम्
budhāṣṭamīvratam
|
बुधाष्टमीव्रते
budhāṣṭamīvrate
|
बुधाष्टमीव्रतानि
budhāṣṭamīvratāni
|
Instrumental |
बुधाष्टमीव्रतेन
budhāṣṭamīvratena
|
बुधाष्टमीव्रताभ्याम्
budhāṣṭamīvratābhyām
|
बुधाष्टमीव्रतैः
budhāṣṭamīvrataiḥ
|
Dative |
बुधाष्टमीव्रताय
budhāṣṭamīvratāya
|
बुधाष्टमीव्रताभ्याम्
budhāṣṭamīvratābhyām
|
बुधाष्टमीव्रतेभ्यः
budhāṣṭamīvratebhyaḥ
|
Ablative |
बुधाष्टमीव्रतात्
budhāṣṭamīvratāt
|
बुधाष्टमीव्रताभ्याम्
budhāṣṭamīvratābhyām
|
बुधाष्टमीव्रतेभ्यः
budhāṣṭamīvratebhyaḥ
|
Genitive |
बुधाष्टमीव्रतस्य
budhāṣṭamīvratasya
|
बुधाष्टमीव्रतयोः
budhāṣṭamīvratayoḥ
|
बुधाष्टमीव्रतानाम्
budhāṣṭamīvratānām
|
Locative |
बुधाष्टमीव्रते
budhāṣṭamīvrate
|
बुधाष्टमीव्रतयोः
budhāṣṭamīvratayoḥ
|
बुधाष्टमीव्रतेषु
budhāṣṭamīvrateṣu
|