Sanskrit tools

Sanskrit declension


Declension of बुधाष्टमीव्रत budhāṣṭamīvrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधाष्टमीव्रतम् budhāṣṭamīvratam
बुधाष्टमीव्रते budhāṣṭamīvrate
बुधाष्टमीव्रतानि budhāṣṭamīvratāni
Vocative बुधाष्टमीव्रत budhāṣṭamīvrata
बुधाष्टमीव्रते budhāṣṭamīvrate
बुधाष्टमीव्रतानि budhāṣṭamīvratāni
Accusative बुधाष्टमीव्रतम् budhāṣṭamīvratam
बुधाष्टमीव्रते budhāṣṭamīvrate
बुधाष्टमीव्रतानि budhāṣṭamīvratāni
Instrumental बुधाष्टमीव्रतेन budhāṣṭamīvratena
बुधाष्टमीव्रताभ्याम् budhāṣṭamīvratābhyām
बुधाष्टमीव्रतैः budhāṣṭamīvrataiḥ
Dative बुधाष्टमीव्रताय budhāṣṭamīvratāya
बुधाष्टमीव्रताभ्याम् budhāṣṭamīvratābhyām
बुधाष्टमीव्रतेभ्यः budhāṣṭamīvratebhyaḥ
Ablative बुधाष्टमीव्रतात् budhāṣṭamīvratāt
बुधाष्टमीव्रताभ्याम् budhāṣṭamīvratābhyām
बुधाष्टमीव्रतेभ्यः budhāṣṭamīvratebhyaḥ
Genitive बुधाष्टमीव्रतस्य budhāṣṭamīvratasya
बुधाष्टमीव्रतयोः budhāṣṭamīvratayoḥ
बुधाष्टमीव्रतानाम् budhāṣṭamīvratānām
Locative बुधाष्टमीव्रते budhāṣṭamīvrate
बुधाष्टमीव्रतयोः budhāṣṭamīvratayoḥ
बुधाष्टमीव्रतेषु budhāṣṭamīvrateṣu