Sanskrit tools

Sanskrit declension


Declension of बुधन्वत् budhanvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative बुधन्वान् budhanvān
बुधन्वन्तौ budhanvantau
बुधन्वन्तः budhanvantaḥ
Vocative बुधन्वन् budhanvan
बुधन्वन्तौ budhanvantau
बुधन्वन्तः budhanvantaḥ
Accusative बुधन्वन्तम् budhanvantam
बुधन्वन्तौ budhanvantau
बुधन्वतः budhanvataḥ
Instrumental बुधन्वता budhanvatā
बुधन्वद्भ्याम् budhanvadbhyām
बुधन्वद्भिः budhanvadbhiḥ
Dative बुधन्वते budhanvate
बुधन्वद्भ्याम् budhanvadbhyām
बुधन्वद्भ्यः budhanvadbhyaḥ
Ablative बुधन्वतः budhanvataḥ
बुधन्वद्भ्याम् budhanvadbhyām
बुधन्वद्भ्यः budhanvadbhyaḥ
Genitive बुधन्वतः budhanvataḥ
बुधन्वतोः budhanvatoḥ
बुधन्वताम् budhanvatām
Locative बुधन्वति budhanvati
बुधन्वतोः budhanvatoḥ
बुधन्वत्सु budhanvatsu