Sanskrit tools

Sanskrit declension


Declension of बुधान budhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधानम् budhānam
बुधाने budhāne
बुधानानि budhānāni
Vocative बुधान budhāna
बुधाने budhāne
बुधानानि budhānāni
Accusative बुधानम् budhānam
बुधाने budhāne
बुधानानि budhānāni
Instrumental बुधानेन budhānena
बुधानाभ्याम् budhānābhyām
बुधानैः budhānaiḥ
Dative बुधानाय budhānāya
बुधानाभ्याम् budhānābhyām
बुधानेभ्यः budhānebhyaḥ
Ablative बुधानात् budhānāt
बुधानाभ्याम् budhānābhyām
बुधानेभ्यः budhānebhyaḥ
Genitive बुधानस्य budhānasya
बुधानयोः budhānayoḥ
बुधानानाम् budhānānām
Locative बुधाने budhāne
बुधानयोः budhānayoḥ
बुधानेषु budhāneṣu