Sanskrit tools

Sanskrit declension


Declension of बुधित budhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधितम् budhitam
बुधिते budhite
बुधितानि budhitāni
Vocative बुधित budhita
बुधिते budhite
बुधितानि budhitāni
Accusative बुधितम् budhitam
बुधिते budhite
बुधितानि budhitāni
Instrumental बुधितेन budhitena
बुधिताभ्याम् budhitābhyām
बुधितैः budhitaiḥ
Dative बुधिताय budhitāya
बुधिताभ्याम् budhitābhyām
बुधितेभ्यः budhitebhyaḥ
Ablative बुधितात् budhitāt
बुधिताभ्याम् budhitābhyām
बुधितेभ्यः budhitebhyaḥ
Genitive बुधितस्य budhitasya
बुधितयोः budhitayoḥ
बुधितानाम् budhitānām
Locative बुधिते budhite
बुधितयोः budhitayoḥ
बुधितेषु budhiteṣu