Singular | Dual | Plural | |
Nominative |
बुधितम्
budhitam |
बुधिते
budhite |
बुधितानि
budhitāni |
Vocative |
बुधित
budhita |
बुधिते
budhite |
बुधितानि
budhitāni |
Accusative |
बुधितम्
budhitam |
बुधिते
budhite |
बुधितानि
budhitāni |
Instrumental |
बुधितेन
budhitena |
बुधिताभ्याम्
budhitābhyām |
बुधितैः
budhitaiḥ |
Dative |
बुधिताय
budhitāya |
बुधिताभ्याम्
budhitābhyām |
बुधितेभ्यः
budhitebhyaḥ |
Ablative |
बुधितात्
budhitāt |
बुधिताभ्याम्
budhitābhyām |
बुधितेभ्यः
budhitebhyaḥ |
Genitive |
बुधितस्य
budhitasya |
बुधितयोः
budhitayoḥ |
बुधितानाम्
budhitānām |
Locative |
बुधिते
budhite |
बुधितयोः
budhitayoḥ |
बुधितेषु
budhiteṣu |