Sanskrit tools

Sanskrit declension


Declension of बुधेय budheya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुधेयः budheyaḥ
बुधेयौ budheyau
बुधेयाः budheyāḥ
Vocative बुधेय budheya
बुधेयौ budheyau
बुधेयाः budheyāḥ
Accusative बुधेयम् budheyam
बुधेयौ budheyau
बुधेयान् budheyān
Instrumental बुधेयेन budheyena
बुधेयाभ्याम् budheyābhyām
बुधेयैः budheyaiḥ
Dative बुधेयाय budheyāya
बुधेयाभ्याम् budheyābhyām
बुधेयेभ्यः budheyebhyaḥ
Ablative बुधेयात् budheyāt
बुधेयाभ्याम् budheyābhyām
बुधेयेभ्यः budheyebhyaḥ
Genitive बुधेयस्य budheyasya
बुधेययोः budheyayoḥ
बुधेयानाम् budheyānām
Locative बुधेये budheye
बुधेययोः budheyayoḥ
बुधेयेषु budheyeṣu