Sanskrit tools

Sanskrit declension


Declension of बुध्य budhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुध्यः budhyaḥ
बुध्यौ budhyau
बुध्याः budhyāḥ
Vocative बुध्य budhya
बुध्यौ budhyau
बुध्याः budhyāḥ
Accusative बुध्यम् budhyam
बुध्यौ budhyau
बुध्यान् budhyān
Instrumental बुध्येन budhyena
बुध्याभ्याम् budhyābhyām
बुध्यैः budhyaiḥ
Dative बुध्याय budhyāya
बुध्याभ्याम् budhyābhyām
बुध्येभ्यः budhyebhyaḥ
Ablative बुध्यात् budhyāt
बुध्याभ्याम् budhyābhyām
बुध्येभ्यः budhyebhyaḥ
Genitive बुध्यस्य budhyasya
बुध्ययोः budhyayoḥ
बुध्यानाम् budhyānām
Locative बुध्ये budhye
बुध्ययोः budhyayoḥ
बुध्येषु budhyeṣu