Singular | Dual | Plural | |
Nominative |
बुध्या
budhyā |
बुध्ये
budhye |
बुध्याः
budhyāḥ |
Vocative |
बुध्ये
budhye |
बुध्ये
budhye |
बुध्याः
budhyāḥ |
Accusative |
बुध्याम्
budhyām |
बुध्ये
budhye |
बुध्याः
budhyāḥ |
Instrumental |
बुध्यया
budhyayā |
बुध्याभ्याम्
budhyābhyām |
बुध्याभिः
budhyābhiḥ |
Dative |
बुध्यायै
budhyāyai |
बुध्याभ्याम्
budhyābhyām |
बुध्याभ्यः
budhyābhyaḥ |
Ablative |
बुध्यायाः
budhyāyāḥ |
बुध्याभ्याम्
budhyābhyām |
बुध्याभ्यः
budhyābhyaḥ |
Genitive |
बुध्यायाः
budhyāyāḥ |
बुध्ययोः
budhyayoḥ |
बुध्यानाम्
budhyānām |
Locative |
बुध्यायाम्
budhyāyām |
बुध्ययोः
budhyayoḥ |
बुध्यासु
budhyāsu |