Sanskrit tools

Sanskrit declension


Declension of बुध्या budhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुध्या budhyā
बुध्ये budhye
बुध्याः budhyāḥ
Vocative बुध्ये budhye
बुध्ये budhye
बुध्याः budhyāḥ
Accusative बुध्याम् budhyām
बुध्ये budhye
बुध्याः budhyāḥ
Instrumental बुध्यया budhyayā
बुध्याभ्याम् budhyābhyām
बुध्याभिः budhyābhiḥ
Dative बुध्यायै budhyāyai
बुध्याभ्याम् budhyābhyām
बुध्याभ्यः budhyābhyaḥ
Ablative बुध्यायाः budhyāyāḥ
बुध्याभ्याम् budhyābhyām
बुध्याभ्यः budhyābhyaḥ
Genitive बुध्यायाः budhyāyāḥ
बुध्ययोः budhyayoḥ
बुध्यानाम् budhyānām
Locative बुध्यायाम् budhyāyām
बुध्ययोः budhyayoḥ
बुध्यासु budhyāsu