Singular | Dual | Plural | |
Nominative |
बुध्यम्
budhyam |
बुध्ये
budhye |
बुध्यानि
budhyāni |
Vocative |
बुध्य
budhya |
बुध्ये
budhye |
बुध्यानि
budhyāni |
Accusative |
बुध्यम्
budhyam |
बुध्ये
budhye |
बुध्यानि
budhyāni |
Instrumental |
बुध्येन
budhyena |
बुध्याभ्याम्
budhyābhyām |
बुध्यैः
budhyaiḥ |
Dative |
बुध्याय
budhyāya |
बुध्याभ्याम्
budhyābhyām |
बुध्येभ्यः
budhyebhyaḥ |
Ablative |
बुध्यात्
budhyāt |
बुध्याभ्याम्
budhyābhyām |
बुध्येभ्यः
budhyebhyaḥ |
Genitive |
बुध्यस्य
budhyasya |
बुध्ययोः
budhyayoḥ |
बुध्यानाम्
budhyānām |
Locative |
बुध्ये
budhye |
बुध्ययोः
budhyayoḥ |
बुध्येषु
budhyeṣu |